________________
कुट्टनीमतम् ।
रणीशरसि हते वज्रे वज्रोपमयन्त्र निर्गतग्राव्णा । प्राणान्मुमोच गणिका न मन्त्रविधिना हृता नाम ।। ५५९ ॥ कालवशेनायासीत् पञ्चत्वं दाक्षिणात्यमणिकण्ठः । प्रेमोपगता वेश्या तेनैव समं जगाम भस्मत्वम् ।। ५६० ॥ भास्करवर्मणि याते सुरवसतिं वारिताऽपि भूपतिना । तद्दुःखमसहमाना प्रविवेश विलासिनी दहनम् ॥ ५६१ ॥ ज्वालाकरालहुतभुजि नग्नाचार्यः पपात नरसिंहः । तस्मिन्नेव शरीरं निजमजुहोच्छोकपीडिता दासी ।। ५६२ ।। प्रीतिभराक्रान्तमतिस्त्रिदशालयजीविकां क्रमोपगताम् । अङ्गीचकार मुक्त्वा कदम्बका भट्टविष्णुमा मृत्योः ॥ ५६३ ॥ इति ॥ ५५८ ॥ इतः अष्टकेन जनन्यादित्यागानां कैमुतिकन्यायेन उपलक्षणार्थ प्रस्तुतत्वेन च वेश्यानामेव जीवत्यागदृष्टान्तान् उदाहरति रणेत्यादि । वज्रोपम: वज्रवत् प्राणनाशकः, य: यन्त्रनिर्गतः यन्त्रं गोफणा गोफणिका इति वा नाम्ना प्रसिद्धं दूरात् प्रस्तरनिक्षेपकं यन्त्रं तस्मात् निर्गतः निक्षिप्तः, ] ग्रावा उपलः । हृता वशीकृता । [ न केनापि वशीकरण मंत्रेण वशीकृता, अत: स्नेहाधीनैव इत्यर्थः, तादृशी । नाम विस्मये । “ नाम कोपेऽभ्युपगमे विस्मये स्मरणेऽपि च । संभाव्यकुत्साप्राकाश्यविकल्पेष्वपि दृश्यते ॥ " इति मेदिनी ॥ ५५९ ॥ पञ्चत्वं देहकारणीभूत पृथ्व्यादिपञ्चमहाभूतमयत्वं अयासीत् प्राप्तवान्, मृत इत्यर्थः । भस्मत्वं जगाम तच्चितायां सहगमनविधिना दाहं प्राप्ता ॥ ५६० ॥ तद्दुःखं प्रियमृत्युरूपं, विलासिनी वेश्या ॥ ५६१ ॥ ज्वालाभि: कराले भीषणे अतिप्रज्वलिते इत्यर्थः, हुतभुजि अग्नौ । नग्नाचार्यः ननानां 'निर्मन्थ' दिगम्बर' इति प्रसिद्धानां भिक्षुविशेषानां आचार्य: महत्तमः, तथा च तेषां वस्त्रापरिधानहेतुत्वे वचनं - " सुखानुभवने नग्नो, नग्नो जन्मसमागमे । बाल्ये नमः, I शिवो नमो नमरिछन्नशिखो यतिः ॥ नग्नत्वं सहजं लोके, विकारो वस्त्रवेष्टनम् । नग्ना चेयं कथं वन्द्या सौरभेयी दिनेदिने । " इति यशस्तिलकचम्प्वाम् ( ५ आ० ) ॥ अग्नौ पपात अकस्मात् वा स्वर्णपुरुषसिद्धिप्रायै स्वशरीरबलिदानार्थं वा । दासी वेश्या ॥ ५६२ ॥ त्रिदशाः " तृतीया यौवनाख्या दशा सदा येषां त्रिशब्दस्य तृतीयार्थता
1
१६७
५५९ मुमोच दयिता ( गो . का ) । विधिना हता रामा (गो) हृता नामा ( १ ) ५६० जगाम पञ्चत्वम् (गो. का) ५६१ वसतिं भूभुजा निवार्यमाणापि (प ) ५६३ क्रमोपमामू (प. कापा ) । मुक्त्वाऽजीर्णा खलु मित्रपुत्रमा ( गो . का ) भट्टपुत्रमा ( कापा )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com