________________
कुट्टनीमतम्
किलकिश्चित गच्छ वनं, मोट्टायितमशरणत्वमुपयातम् ।
कुट्टमित प्रव्रज्यां गृहाण, बिब्बोक विश सुवो विवरम् ।।४७८॥ ग्धवधूर्भावमाख्याति ॥” इति कर्णभूषणे ॥ प्रियाय चित्तवृत्तिसंसूचनेन आह्वानफलकत्वात् हावः । भाव एव “ उद्भिद्योद्भिद्य विश्राम्यन् हावः, स एव प्रसरणैकस्वभावो हेला" इति काव्यानुशासने हेमचन्द्रः ॥ लीला-"अङ्गैर्वेषैरलंकारैः प्रेमनिर्वचनैरपि । प्र(प्री)तिप्रयोजितैर्लीलां प्रियस्यानुकृति विदुः ॥” (६८) इति रसरत्नहारे । यथा-" चण्डांशी चरमाद्रिचुम्बिनि मनो जिज्ञासितुं सुभ्रुवा न्यञ्चत्कौतुकया तया विरचिते वंशीरवे राधया । एष स्फूर्जति कस्य निःस्वन इति क्रोधाद्वजन् काननं राधां वीक्ष्य लताप्रतानपिहितां स्मेरो हरिः पातु वः ॥” इति रसतरङ्गिण्याम् ॥ यथा वा-" इयं चेष्टानुरागेण तथाऽनुकुरुते प्रियम् । मुक्तासूयं सपल्योऽपि वीक्षन्ते सस्पृहं यथा ॥” इति ॥ विलास:-" प्रियसम्प्राप्तिसमये भ्रनेत्राननकर्मणाम् । तात्कालिको विशेषो यः स विलास इतीरितः ॥” इति रसाणवसुधाकरे । यथा-" दीर्घा वन्दनमालिका विरचिता दृष्टयैव नेन्दीवरैः, पुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दजात्यादिभिः । दत्त: स्वेदमुचा पयोधरभरेणार्थो न कुम्भाम्भसा, स्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृतं मङ्गलम् ॥” इति अमरुकशतके(४५) । विच्छित्तिः-“ स्तोका माल्यादिरचना विच्छित्तिः कान्तिपोषकृत् ॥” (७. इति रसरत्नहारे; ('स्तोकाप्याकल्परचना ' 'आकल्पकल्पनाऽल्पाऽपि । इति प्रथमपादपाठान्तरे अन्यत्र । ) सा यथा-" अधरे नववीटिकानुरागो नयने कजलमुज्ज्वलं दुकूलम् । इदमाभरणं नितम्बिनीनामितरद्भूषणमङ्गदूषणाय ॥ " इति ॥ यथा वा विच्छित्तिप्रतिपादिका नागानन्दे (३।६) नायकस्य वक्रोक्ति:-" खेदाय स्तनभार एव किमु ते मध्यस्य हारोऽपरस्ताम्यत्यूरुयुगं नितम्बभरतः काझ्याऽनया किं पुनः । शक्तिः पादयुगस्य नोरुयुगलं वोढुं कुतो नूपुरे, स्वाङ्गैरेव विभूषिताऽसि, वहसि क्लेशाय किं मण्डनम् ॥ ॥ इति ॥ विभ्रमः-" प्रियागमनवेलायां मदनावेशसंभ्रमात् । विभ्रमोऽङ्गदहारादिभूषास्थानविपर्यय: ॥” इति रसार्णवसुधाकरे । यथा-" आयाति प्रणयी तवेति वचनं श्रुत्वा सखीभाषितं, भूषान्यासविधि तनौ मृगदृशा सम्पादयन्त्या तया । केयूरं पदपङ्कजे परिहितं, बाहौ धृतं नूपुरं, काञ्ची कण्ठतटे न्यधायि, जघने न्यस्ताश्च पुप्पस्रजः ॥” इति कर्णभूषणे ॥ अस्यां आर्यायां वामनरीत्या अनुल्बणः वर्णानुप्रास: शब्दालङ्कारः ॥ ] हावादयः शङ्गारचेष्टाविशेषाः ॥ ४७७ ॥ [किलकिञ्चितं किल अलीकेन किं-किञ्चित् ईषत् चितं रचितम् ; पृषोदरादित्वात् साधु । ' किलिकिञ्चितं । इत्यपि । “ स्त्रीणां किलिकिञ्चिताख्यो भावो विशेषदृश्यता
HHHHHHHHHHH
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com