SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम्। १२७ 'भवतु कृतार्थस्तातस्त्वमपि सुमित्रास्स्व साम्प्रतं प्रीतः। समकालमेव मुक्ता पापेन मयाऽमुभिश्च हारलता ॥ ४७६ ॥ हाहा हाव हतोऽसि, ध्वस्ता लीला, विलास कि कुरुषे । उच्छिन्ना विच्छित्तिभ्रम विभ्रम दश दिशो निराधारः ॥४७७॥ प्रतीत्य इति शेषः, विह्वलमूर्तिः कम्पितशरीरः । सः सुहृत् गुणपालितः । विकल: शिथिलधैर्यः । ] ४७५ ॥ [ भवत्वित्यादिकं आर्यापञ्चकं हारलतात्यन्तिकवियोगस्य अप्रतिकार्यत्वात् सुन्दरसेनस्य विलपनोक्तिः, तदुक्तं उत्तररामचरितनाटके" पूरोत्पीडे तडागस्य परीवाहः प्रतिक्रिया । शोकक्षोभे च हृदयं प्रलापैरेव धार्यते ॥" (३२९) इति । तत्रादौ स्वप्रियायाः मरणे पत्रप्रेषण-तदनुमोदनाभ्यां निमित्तभूतौ तातसुहृदौ पूर्वार्धन व्याजोक्त्या उपालभमानः उत्तरार्धेन तत्र साक्षात्कारणभूतं स्वात्मानं निन्दति भवतु इति । ] कृतार्थ: सम्पादितकर्तव्यः [कृतकृत्यः । प्रीत: आस्स्व प्रसन्नो भव, साम्प्रतं हारलतामृत्युना तस्या मम वियोगेन, सुमित्र इति सोल्लुण्ठना सम्बुद्धिः। तत्र हेतुमाह समेति । यतः मया पापेन कर्तृकर्मणोरभेदेन पापकर्मणा इत्यर्थः; असुभिः मद्वत्प्रियैः तत्प्राणैश्च, समकालमेव मत्सख्यनिर्वहणार्थमिव मन्निर्गमनाव्यवहितक्षणे एव सा मुक्ता परित्यक्ता ॥ अत्र पूर्वार्धे " व्याजोक्तिरन्यहेतूक्त्या यदाकारस्य गोपनम् । " इति व्याजोक्तिः, उत्तरार्धे सहोक्तिः, पूर्वार्धस्य उत्तरार्धेन समर्थनाच्च काव्यलिङ्गं, इत्येतेषां संसृष्टिः । सहोक्तिलक्षणं च " सहोक्तिः सहभावश्चद्भासते जनरञ्जनः । " इति कुवलयानन्दे । ] ४७६ ॥ [ इतः त्रिभिः हावादिगुणक्रियाविशेषाणां तामाश्रित्य स्थितानां क्या विरहितान् तत्सम्बन्धित्वात् तानपि स्ववत् अनुशोचति । लोकेऽपि मृतस्य बान्धवादयः अनुशोच्यन्ते इति स्थितिः ॥ यद्वा एतेषु ये स्वस्य प्रियतराः तेषामेव स्मृत्या आख्यानं क्रियते ॥ ध्वस्ता कथाशेषा जाता । हा इति शब्दः शोकपूर्वकसंबोधनवचन:, तदतिशये च द्विरुक्तिः ॥ अथ यौवने स्त्रीणां सत्त्वजा अलङ्कारा दश-" भावो हावश्व हेला च त्रयस्तत्र शरीरजाः ॥ शोभा कान्तिश्च दीप्तिश्च माधुर्य च प्रगल्भता । औदार्य धैर्यमित्येते सप्त भावाः स्वमावजा: ॥” इति शृङ्गारामृतलाम् ; अत्र " चित्तस्याविकृतिः सत्त्वं " " ततोऽल्पा विकृतिर्भावो बीजस्यादिविकारवत् । " इति सत्त्वभावयोः भेदः, ते च रत्याख्यं भावं भावयंति सूचयंति तस्मात् भावाः उच्यन्ते; स्वभावजाः अयत्नजाः इत्यर्थः । अत्र सत्त्वं जीवच्छरीरं स्वभावो वा इति सत्त्वजशब्देन दैहिका मानसा इति ४७६ भवता (प) । सुमित्रात्र ( गो. का ) सुमित्राशु (प) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy