________________
१२४
दामोदरगुप्तविरचितं 'अन्योन्यसुदृढचेष्टितसद्भावस्नेहपाशबद्धानाम् । विच्छेदकरो मृत्यु(राणां वा परिच्छेदः ॥ ४६६ ॥
अथ तच्छ्रवणानन्तरमास्स्व सुखं दयितिके व्रजामीति ।
अभिधाय याति मन्दं सुन्दरसेने विवर्तितग्रीवम् ॥ ४६७ ॥ मुद्रालंकारः । तदुक्तं कुवलयानन्दे-"सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः । " इति ] ॥ ४६५ ॥ [ तामेव पथ्यार्या पठति अन्योन्यमिति । अन्योन्यं प्रति यानि सुदृढानि स्थूणानिखननन्यायेन स्थिरतां आपन्नानि चेष्टितानि यावन्ति कर्माणि, तैः यः सद्भावः निष्कपटः, स्नेह: "दर्शने स्पर्शने वाऽपि श्रवणे भाषणेऽपि वा । यत्र द्रवत्यन्तरङ्गं स स्नेह इति कथ्यते॥” इति लक्षणलक्षितः, तद्रूपेण पाशेन बन्धनरज्ज्वा बद्धानां नियन्त्रितानां स्निग्धजनानां विच्छेदकरः अत्यन्तवियोगप्रापकः, मृत्युः मरणं, वा विकल्पे, धीराणां" विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः । " (कुमार० ११५०) इति वर्णितानां ज्ञानेन द्वन्द्वोपपातेषु समचित्तवृत्तीनां, यद्वा पण्डितानां,] परिच्छेदः समागमः [वस्तुतः विवेकः । तथा चोक्तं--" ज्ञानाच्च रौक्ष्याच विना विमोक्तुं न शक्यते स्नेहमयस्तु पाशः। " (सौन्दरनंदकाव्ये ७।१५) इति ॥ परिसंख्यालंकारः-यथा" परिसंख्या निषिध्यैकमेकस्मिन् वस्तुयन्त्रणम् । अत्र मृत्युविवेको वा दुःखस्यान्तं करिष्यति ॥” इति । अत्रेदं अवधेयं-दृश्ये पताकास्थानेन यथा प्राकरणिकस्य भाविनः कर्तव्यस्य वाऽर्यस्य सूचनं क्रियते तथा श्रव्ये श्राव्ये वा काव्ये प्रसङ्गपठितैः श्लोकैः क्रियते, तदुदाहारणानि हर्षचरितादिषु । एवं प्रस्तुते तु हारलतायाः प्राणत्यागः सुन्दरसेनस्य वनप्रस्थानं च सूचिते।] ॥४६६॥[अथेति षड्भिः कुलकेन रतिसागरप्रविष्टां, प्रियेण अत एव प्राणैरपि वियुज्यमानां, दशम्या स्मरावस्थया च युज्यमानां हारलतां वर्णयन् कविः इतः ४९० तमी आर्या यावत् , इष्टजनवियोगजन्यदुःखातिशयेन मृतहारलतालम्बनकं तद्गुणादिस्मरणकथनोद्दीपितं तत्प्रियकृतपरिवेदनरोदनाद्यनुभावित भूपातादिभिः संचारितं, प्रवासजन्यविप्रलंभेऽपि अस्य निरवधिकत्वात् एकत्र प्राणैर्देशान्तरगमनरूपमृतिपर्यवसानत्वात् शोकस्थायिभावं यमदैवतं अश्रुपाताद्यनुभावकं करुणाख्यं रसं निबध्नाति अयेति ॥ अथ तच्छवणानन्तरं आस्स्वेत्यादि अभिधाय सुन्दरसेने विवर्तितग्रीवं मन्दं याति वटशाखालम्बिभुजामित्यादिद्वितीयान्तपदैः वर्णितां
__ ४६६ अन्योन्यगूढ (गो. का)। बद्धस्य (गो. का) । ४६७ न्तारमलिग्धं (गो. का)। दयतिके (प)। याति सुन्दरसेनेऽपि वि० (का) [नीरसोऽयं पाठः ] । निवर्तित (का)।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com