________________
कुट्टनीमतम् ।
विगळल्लोलं चुम्बनमंवयवनिष्पेषनिःस्पृहो मर्दः । अन्तःप्रवेशनेच्छं निर्भर परिरम्भणं यस्मिन् ॥ ३७८ ॥ चाञ्जलिर्न च कटाक्षविक्षेपः । सौभाग्यमानिनां सखि कचग्रहः प्रथममभियोगः ( ३२६ ) इति; अभियोगः वश्यतासंपादनोपायः इति तट्टीका । अत एव अत्र आदौ कविना तदुद्दिष्टम् ॥ तथा ताडनं कराघातः, तत् च चतुर्विधं - उत्सङ्गोपविष्टायाः पृष्ठे मुष्टिना मुष्टिः, विवदन्त्या मूर्ध्नि फणाकृतिहस्तेन प्रसृतकं, युक्तयन्त्रायाः स्तनान्तरे स्तनयोः वा अपसारणार्थ यो हस्तप्रयोगविशेषः तेन अपहस्तकं, सुरतावसाने पार्श्वयोः जघने च समीकृततलेन समतलं इति च; तत् न तिरस्करणं प्रत्युत उपकारः हितसंपादनं, यथासंभवं तस्यतस्य क्रीडार्थत्वात् रागसंवर्धनार्थत्वात् च । दंशः ओष्ठकपोलादिषु दन्तैः पूर्वं व्याख्यातः १५५ आर्याटिप्पण्यां, स न पीडायै प्रत्युत मुदे हर्षाय एव, तस्य कामोद्बोधकत्वात् ; स्त्रियोऽपि प्रियरदच्छदं प्रीतिकोपे दन्तैः सताण्डवभ्रु दशन्ति । नखविलिखनं कुचनितम्बादिषु कामांकुशैः नखैः तत्रैव पूर्वमुक्तं, तत् अभ्युदयः न अवज्ञालिङ्गं प्रत्युत उन्नतिकारणं, अनुरागातिशयप्रकाशकत्वात् । दृढं बलवत्, यत्, देहस्य तदवयवानां स्तनादीनां इत्यर्थः, निपीडनं अतिमर्दनं, यद्वा दृढं यत् देहनिपीडनं आलिङ्गनं प्रसिद्धं तद्भेदाः कामसूत्रादिषु प्रपञ्चिताः ततो ज्ञेयाः, तत् देहपीडनं न तु दण्डरूपं अपि तु समुत्कर्षः प्राशस्त्यं तस्य द्विविधसुरतनाट्यस्य आरम्भकत्वात् ॥ अत्र पूर्ववदेव विरोधरूपकौ ॥ एतद्विषये शृङ्गारदीपिका ( १ । २० ) - " हास्यैर्वचोभिर्घनमुष्टिघातैर्नखक्षतैर्दन्तनिपीडनैश्व । विश्वासवाचा मणितैः प्रसिद्धैर्वशं नयेत प्रियवाक् प्रगल्भाम् ॥” इति । तथा च माघः - बाहुपीडनकचग्रहणाभ्यामाहतेन नखदन्तनिपातै: । बोधितस्तनुशयस्तरुणीनामुन्मिमील विशदं विषमेषुः ॥ " ( १० । १२ ) इति ] [ एतदार्यार्थः सुवृत्ततिलके समुदाहृते साहिलस्य श्लोकेऽपि, स च " कचग्रहमनुग्रहं, दशनखण्डनं मण्डनं, हगञ्चनमवञ्चनं, मुखरसार्पणं तर्पणम् । नखार्दनमतर्दनं, दृढमपीडनं पीडनं, करोति रतिसङ्गरे मकरकेतनः कामिनाम् ॥” इति । ] ३७७ ॥ विगलत् अतिप्रसक्तं, लोलं सतृष्णं, [ यद्वा विगललोलं इत्येकं पदं, विगलन्ती मुखात् बहिः निर्गच्छन्ती स्रवन्ती वा लोला जिह्वा यत्र तत्, " लोला जिह्वाश्रियोर्लोलः सतृष्णचलयोस्त्रिषु । ” इति विश्वलोचने; अनेन ओष्ठचुम्बनात् अधिकं मतं जिह्वायुद्धं नाम अन्तर्मुखचुम्बनदशनचुम्बनजिह्वाचुम्बनतालुचुम्बनेति चतुर्विधं लक्षितम् । तथा च नैषघकाव्ये – “ प्रस्मृतं न त्वया तावद्यन्मोहनविमोहितः । अतृप्तोऽधरपानेषु रसनामपिबं तव ॥ " ( २० । ३७८ निगलनलोलं (१) । निष्पेषसस्पृहो ( प. कापा) । प्रवेश मिच्छन् (गो २. का)
1
፡፡
1
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
९३
"