________________
कुट्टनीमतम् ।
ईदृक्शून्यमनस्त्वं किं कुर्मों मातरिन्दुलेखायाः । पानक्रीडासक्त्या पतिताऽपि न चेतिता कनकताडी ॥ ३५९ ॥ नकुलः पयो न पायित इति रोषवशादियं हि दुःशीला । नाश्नाति कामसेना पुनःपुनः प्रार्थ्यमानाऽपि ॥ ३६० ॥ श्रीबलसुतपरिपालित ऊर्णायुः किमनया विजेतव्यः । मुकुला मुक्तसुखस्थितिरहर्निशं मेषपोषणे लग्ना ।। ३६१ ।। आताम्रतामुपगतमुच्छूनं करतलं च तव ललिते । मा पुनरतिचिरमेवं प्रविधास्यसि कन्दुकक्रीडाम् ।। ३६२ ।।
८७
स्यात् तथा उक्तं, तेन च केनापि कारणेन रुष्टा सा अधिकधनदानेन प्रसादनीया इति सूचितम् ॥ ] ॥ ३५८ ॥ [ मातरं प्रति चेटीवचनं कामुकस्य श्राव्यम् । ] शून्यमनस्त्वं असावधानता । [ पानक्रीडा मधुपानम् । चेतिता ज्ञाता । ] कनकताडी भूषणविशेष:, [ कनकमयी ताडी लध्वामलकाकारं कर्णपालीभूषणम् । अनेन त्वया कामुकेन अन्यत् क्रीत्वा प्रियायै समर्पणीयं इति व्यञ्जितम् । ] ॥ ३५९ ॥ [ चेट्याः मातरं प्रति कामुकश्राव्यम् । नकुलः कुक्कुरादिवत् क्रीडनार्थ पालितः बभ्रुः, पय: दुग्धं, रोषवशात् इति दुःशीलत्वे सद्भावविपर्यये हेतुः । इदं कामुकरागवर्धनार्थं व्याजः, कामुकस्यैव प्रणयेन सा आहारं निर्वर्तिष्यते इति धनदा - नाद्युपायेन तस्या रोषः तेन परिहर्तव्यः इति सूचयति ॥ ] ॥ ३६० ॥ [ रागवर्धनार्थं नायिकायाः अन्यकार्यव्यापृतिव्याजेन समयावकाशाभावं कथयति - श्रीबलेति । तथाहि समयमातृकायां–“ प्रथमं प्रार्थिता वेश्या न क्षणोऽस्तीत्युदाहरेत् । जनस्यायं स्वभावो हि सुलभामवमन्यते || ” (५ | ६८ ) इति क्षेमेन्द्र: । यद्वा मेषयुद्धावलोकनव्याजेन नायकस्य तस्यां प्रीतिकौतुकजननार्थ इयं विटस्योक्तिः, तथा च कामसूत्रे - " लावककुक्कुटमेषयुद्धशुकसारिकाप्रलापनप्रेक्षणककलाव्यपदेशेन पीठमर्दो नायकं तस्या उदवसितमान - येत् । " ( ६ । १ ) इति । यद्वा सा मेषादियुद्धकलाप्रावीण्यवतीति सूचयन्त्याः मातुः कामुककर्णगामिनी उक्तिः इयं - श्रीति । ] ऊर्णायुः इत्यादि । [ऊर्णायुः मेषः 'मैढो ' इति भाषायाम् ।] अनया किं तत्सौभाग्यसंपत्ति: संपादनीया यत्यक्तान्यसर्वकर्मा सुखानपेक्षा तत्पोषणे [ स्वीयमेषस्य पोषणादौ ] एव व्यापृता ॥ ३६१ ॥ [ मातुः
३५९ कनकनाडी ( गो. का. ) [ तकारनकाराक्षरयोः लेखनाकारसंभ्रममूलोऽयं अपपाठः । ] ३६० पुनर्याच्यमानापि ( गो. का ) ३६१ श्रीधरसुत ( प ) । किल मया ( प ) । बकुला ( प ) ३६२ आताम्रतामुपगतं प्रोच्छूनं ( प. कापा )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com