________________
दामोदरगुप्तविरचितं वृत्ते रताभियोगे, स्पृष्ट्वा सलिलं विविक्तभूभागे। प्रक्षाल्य पाणिपादं, स्थित्वा क्षणमासने, समूह्य कचान् ॥१६॥ उपयुक्तवदनवासा शय्यामारुह्य दर्शितप्रणया । इति वक्ष्यसि तं रमणं दृढतरमालिङ्गय रभसतः कण्ठे ॥१६॥
(युग्मम् ) 'भट्टसुत नूनमिष्टा तव जाया यदनुरक्तहृदयस्य । जनयति परितुष्टिमलं, नापररामापरिष्वङ्गः ॥ १६५ ॥ सफलं तस्या जन्म, स्पृहणीया सैव सकलललनानाम् । गौरी तयैव महिता, सुभगकरणं तपस्तया चरितम् ॥ १६६ ॥ सैवैका गुणवसतिस्तस्या एवान्वयः सदा श्लाघ्यः । यस्याः शुभशतभाजः पाणिग्रहणं त्वया विहितम् ।। १६७ ॥
(युग्मम् ) तिष्ठतु सा पुण्यवती वंशद्वयभूषणं वरारोहा ।
या नापयाति भवतो लक्ष्मीरिव नरकवैरिणो हृदयात् ॥१६८॥ भरत:-" रतान्ते च श्रमे चैव सुखसंभोगभावने । गन्धे स्पर्शे च हर्षे च मुकुला दृष्टिरिभ्यते ॥” इति ] ॥ मोहनं सुरतम्, [तस्य च्छेदे समाप्तौ।] ॥ १६२ ।। [सुरतावसानिकं कृत्यान्तरमुपदिशति । वृत्ते इति ।] विविक्ते पूर्वमनधिष्ठिते पूतभूभागे, [यद्वा विजने एकान्ते इत्यर्थः । ] समूह्य संयम्य ॥ १६३ ॥ [ वदनवास: ताम्बूलादिभिः मुखस्य सुगन्धीकरणम् । ] 'उपयुक्तरदनवासा' [इति पाठे ] वासयोगाधिवासितरदना इत्यर्थः । [रभसात् वेगात् हर्षात् वा, " रभसो वेगहर्षयोः" इति विश्वः।] ॥ १६४ ॥[" तत्र अनुकूलाभिः कथाभिरनुवर्तेत ।" इति वात्स्यायनोक्तं (२।१०) प्रस्तुते प्रपञ्चयति । तत्रादौ आकर्षणार्थ रागविवृद्धयर्थ च से?क्तिं अनुवदति पञ्चभिः भट्टेति । जाया परिणीता। अलं पर्याप्तं अव्ययम् । ] परितुष्टिं सन्तोषम् । [अपरा च त्वया न सेव्यते इत्यर्थः । ॥ १६५ ॥ महिता पूजिता । सुभगङ्करणं सौभाग्यजनकम् ॥ १६६ ॥ अन्वयो वंशः । [शुभशतं बहुपुण्यम् । ] पाणिग्रहणम् विवाहः ॥ १६७ ॥ तिष्ठतु आस्ताम् [ दूरे तस्याः वार्ता ] | [ पितृवंशः मातृवंशश्च इति
१६३ विकृष्टभूभागे (प. कापा)। समार्य कचान् (प. कापा) १६४ युक्तरदन (गो. का.)। इत्थं वक्ष्यसि रमणं (गो २ )१६८ तिष्ठति ( कापा)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com