________________
करुणरसकदम्बकम् पुंसो शरीरिकस्येव, जीवितव्येन किं ननु ? ॥ ४५ ॥ किं च पुत्रक्षयं श्रुत्वा, दुःश्रवं चक्रवर्त्यपि । चेद्विपद्येत तदपि, मृत्युरग्रेसरो हि नः ॥ ४६ ॥ मन्त्रयित्वेति ते सर्वे, मरणे कृतनिश्चयाः । यावत्तस्थुस्तावदागादेकः काषायभृद्विजः ॥ ४७ ॥
-त्रिषष्टि० प० २, स० ६, पृ० ८६-८७
[३४] षष्टिसहस्रपुत्राणां मरणश्रवणे
सगरचक्रयादीनां विलापः । नाशेनैकस्य पुत्रस्य न शोचिष्याम्यत:परम् । मद्वत्वमपि मा शोचीः सर्वपुत्रक्षयेऽपि हि ॥ १५४ ॥ षष्टिसहस्रसंख्यास्ते, दोर्विक्रमविराजिनः । राजन् ! विपन्नास्तनया, युगपत् कालयोगतः ॥ १५५ ॥ अत्रांतरे च सामन्तामात्यसेनाधिपादयः । अपरेऽपि कुमाराणां, जना आसन्नवर्तिनः ॥ १५६ ॥ उत्तरीयछन्नमुखाः, शालीना इव लजया । विवर्णदेहाः खेदेन देवदग्धा इव द्रुमाः ॥ १५७ ॥ अत्यंतशून्यमनसः, पिशाचकिन्नरा इव । उदश्रुलोचना दीना मुषिताः कृपणा इव ॥ १५८ ॥
१ म्रियेत । २ काषायवस्त्रधारी । ३ लजावन्त इव। ४ वनामिदग्धाः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com