________________
करुणरसकदम्बकम्
एवं भैमी विलपंती रुदंती नयनोदकैः ।। सारणीवारिभिरिव सिषेचारण्यपादपान् ॥ ५५६ ॥ जले स्थले वा छायायामातपे वा नल विनां । ज्वरातया इव तस्या न निवृतिलवोऽप्यभूत् ॥ ५५७ ॥
-त्रिषष्टिः प० ८, स० ३, पृ० ५९ ।
[३३] सगरचक्रवर्तिषष्टिसहस्रपुत्रणाां मरणेऽन्तःपुरस्त्रीणां
सेनाधिपतिसामन्तादीनां च विलापाः । चक्रिसैन्येऽथ सैन्यानामाक्रन्द उदभून्महान् । महाजलाशय इव, रिक्तीभवति यादसाम् ॥ १ ॥ केऽप्यास्वादितकिम्पाका इव पीतविषा इव । सर्पदष्टा इवोन्मूर्छा, पेतुर्वसुमतीतले ॥ २ ॥ केचिदास्फालयामासुः, स्वशिरो नालिकेरवत् । केचिदाजनिरे वक्षः, कृतागस्कमिवासकृत् ॥ ३ ॥ पादान् प्रसार्य केऽप्यस्थुः, कृत्यमूढाः पुरन्ध्रिवत् । भृगूण्यारुरुहुर्झम्पां, कपिवत् केऽपि 'दित्सवः ॥ ४ ॥ कूष्माण्डदारमुदराण्येके स्वानि दिदीर्षवः । चकृषुः क्षुरिका कोशाद्यमजिह्वासहोदराम् ॥ ५॥ १ जलचरजीवानाम् । २ कृतापराधम् । ३ भृगुणि शिवराणि पर्वतात्पतनत्थानानीत्यर्थः । ४ दातुमिच्छवः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com