________________
३६
करुणरसकदम्बकम्
स्थानेऽसि रुषितो भ्रातस्तथाप्युत्तिष्ठ सम्प्रति । गच्छत्यस्तं रविः स्वप्नकालो नैष महात्मनाम् ॥ ११ ॥ एवं च प्रलपन् रामस्तामतीयाय यामिनीम् । उत्तिष्ठोत्तिष्ठ हे भ्रातः ! प्रातरप्येवमब्रवीत् ॥ १२ ॥ अनुतिष्ठन्तमुत्थाय तमथ स्नेहमोहितः ।
रामः स्कन्धे समारोप्या भ्राम्यद्भिरिवनादिषु ॥ १३ ॥ कृष्णकायं वहन्नन् पुष्पाद्यैरन्वहं बलः । षण्मासानतिचक्राम भ्रा: स्नेह विमोहितः ॥ १४ ॥
- त्रिषष्टि० प० ८, स० १२, पृ० १५९ ।
[ २४ ] पुत्रविरहे मरुदेव्या विलापः । स्वामिनी मरुदेवाऽपि भरतायाऽऽशिषं ददौ । हृद्यमान्तीं शुचमिव, गिरमित्युज्जगार च ॥ ४९० ॥ मां त्वां महीं प्रजां लक्ष्मीं विहाय तृणवत् तदा । एकाकी गतवान् वत्सो, दुर्मरा मरुदेव्यहो ! ॥ ४९९ ॥ सूनोश्चन्द्रातपच्छायमातपत्रं व मूर्द्धनि ? ।
सर्वाङ्गसन्तापकरः, केदानीं तपनातप: । ४९२ ॥
सलीलगतिभिर्यानैर्यानं हस्त्यादिभिः क्व तत् ? । वत्सस्य पादचारित्वं, केदानीं पथिकोचितम् ॥ ४९३ ॥ क्व तद् वारवधूत्क्षिप्तचारुचामरवीजनम् ? |
१ सूर्यस्यातपः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com