________________
॥ विषयानुक्रमणिका ॥
विषयः
१-२
u
३
४-५
पृष्ठम् १ प्रतिपन्नमहाव्रतं बाहुबलिं दृष्ट्वा भरतस्य परिदेवनम्.... २ पुत्रवियोगे भरतनृपस्य पुरतो मरुदेव्या दीनं वचः ... ३ भ्रातृवधप्रवृत्तस्य बाहुबलेः परितापः ४ महर्षिहत्यायां श्रीनिवासनृपस्य शोकः ५ भरतनृपस्यानित्यताभावनागर्भितः पश्चात्तापः .... ६ सगरचक्रिणः षष्टिसहस्रपुत्रेषु भस्मीभूतेषु सैन्यचक्रयादीनां विलापः
... ८-१४ ७ पुत्रमरणे वासववणिजस्य विषादः
१५-१६ ८ जातानन्तरपुत्रमृत्यौ रिपुकम्पननृपादेः शोकः । १६-१७ ९ राज्यभ्रष्टे धनवाहननृपस्य पश्चात्तापः १८-१९ १० भ; तिरस्कृताया नरसुन्दर्या विलापः ११ प्रियायाश्च्यवने ललिताङ्गदेवस्य विलापः १२ प्रभुदर्शनविलम्बे बाहुबलेः शोकः १३ वनमालावियोगे वीरकुविन्दस्य प्रलपनम् १४ गृहान्निर्वासिताया अञ्जनाया विलाप: .... १५ दवदन्तीति उपलक्षणे चन्द्रयशाया वचनानि १६ द्यूतममुञ्चति नले दवदन्त्याः खेदः ... .....
१९-२१
* * * * * *
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com