________________
करुणरसकदंबकं
वसणसयसमभिभूए, विज्जुलयाचंचले सुमितुल्ले | खणभंगुरे अणिच्चे, पुव्विं पच्छा व चेइयव्वे ॥ ७३ ॥ अन्नं च न याणामी, अम्मो ! मरणं धुवं भविस्संपि । किं पुवि पच्छा वा, तुज्झेहिंतो महं होइ ? || ७४ ॥ जम्हा मच्चू न मुयइ, वालं वुड्ढं जुवाणयं निस्सं । धणवंतं वा धणिय, जलिओ जलणुव्व जणनिवहं ॥ ७५ ॥ ता अणुजाणह अम्मो, ! इण्हिपि हु संजमं पवज्जामि ” । तो तं अम्मापियरो, जंपति पुणो वयणमेयं ॥ ७६ ॥ " जाया ! सरीरंगं ते, इणमो सव्वंगसुंदर मैदारं । वरलवणिमसंपुण्णं, सममासोहभागुणकलियं ॥ ७७ ॥ कइवयदिणाई तो, माणिऊण भोए अणुत्तरे पुत्त ! | अणुहविडं नियतणुरुवसंपयं पव्वइज्ज तओ " ॥ ७८ ॥ अह कुमरो भइ इमं, “ दुक्खाययणं खु अम्मताय ! तणु । हारुसयसंपिणद्धं, अट्ठियकट्ठच्छियं असुई ॥ ७९ ॥ विविहाहवाहि गेह, तह य अणि विसयठप्पं । जज्जरघरं व जं सडणपडण विद्धंसणसहावं ॥ ८० ॥
दुब्बलयं मट्टियभंडयं व एयं पुरा व पच्छा वा । चइयव्वमवस्सं तो, इण्हिपि हु पव्वयामि अहं ॥ ८१ ॥ " पियरो पिम्मपराई, पुणोऽवि कुमरं इमं पयपंति । " सुंदरसरित्तयाओ, सरिव्वयाओ सुरूवाओ ॥ ८२ ॥
૧ ત્યાગ કરવા લાયક. ૨ ધનરહિતને. ૩ શ્રેષ્ઠ.
१४७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com