________________
१४६
करुणरसकदंबकं
'उद्धलियं समग्री, तइलोक्कं अयस- पंसु-पसरेण । अप्पा अणप्प- दुग्गाइ- दुक्खाणं भायणं विहिओ || हा रूवमेत्त - दंसण-लोल सहावत्तणेण सैल्ह-समे ! | पाविट्ठि-दिट्ठि- रंडे !, पंच इमे मंडया तुज्झ ॥
-कुमार वालपडिबोहे पु० ३०२-३०३
[ ८५ ] दिक्खागहण समए अम्मापिऊहिं सद्धिं सुवाहुकुमरस्म संवाओ ।
तुब्भेहिं अणुन्नाओ, पव्वज्जं संपयं पव्वज्जिस्सं । सोउं एयमणिट्ठ, वयणं देवी गया मुच्छं ॥ ६८ ॥ सत्थी कया य कलुणं, विलवंती भणइ दीणवयणमिणं । " जाय ! तुमं मह जाओ, बहुओवाइयसहस्सेहिं ॥ ६९ ॥ ता कह ममं अणाहं, पुत्तय !, मुत्तुं गहेसि सौमण्णं ? | सोयभरभरियडियया, वच्चिहिं ( ही ) हा मज्झ जीयंपि ॥७०॥ ता अच्छह जावऽम्हे, जीवामो तो पवुड्ढसंताणो । पच्छा कालगएहिं, अम्हेहिं तुमं गहिज्ज वयं ॥ ७१ ॥ भणइ इमो " मणुयभवे, अम्मो ! अधुबे असासएऽ नियैए । संझब्भरागसरिसे, कुसमाजलबिंदुयसमाणे ॥ ७२ ॥
19
૧ ધૂળથી વ્યાપ્ત કર્યું. ૨ પતંગિયાના સમાન. ૩ સાધુપણાને. ૪ અનિત્ય.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com