________________
१४४
करुणरसकदंबकं
[८३] नडधूआए आसत्तं इलापुत्तं पडुच्च
पिउणो वयणाई। तं सोउं सो वजाहओ व्व सहसा विसायमावन्नो । बाह-जल-सरिय-नयणो, स-प्पणयं जंपए पुत्तं ॥ उत्तम-कुलम्नि जाओ, वच्छ ! तुम तुह मणोहरा मुत्ती । तुज्झ विसुद्धा बुद्धी, सत्थ-रहस्सं तए पढियं ॥ जुत्ताजुत्त-विमरिसं, न खमो काउं विणा तुमं अन्नो ।
ता कत्तो जायमिणं, तुह गुण-विवरीयमायरणं ? ॥ तहा
जेण कुलं कलुसिजइ, सुयणा खिजंति उल्लसंति खला । कंठ-गय-जीविया वि हु, सप्पुरिसा आयरंति न तं ॥ मुणिऊण इमं राया, काही सव्वस्स निम्गहं मज्झ । लज्जिन्सए गुरुयणो, कओ कुपत्ते किलेसो त्ति ॥ संभाविस्संति तुमं, अकुलीणं नयर-सिट्ठिणो नूणं । निय-पति-बाहिरं मं, सयण-गणा पुण करिस्संति ॥ ता निरूवम-रूवाणं, लायन्नामय-समुद्द-लहरीणं । वच्छ ! कुल-कन्नगाणं, कर-गहणं कारविस्सामि ॥ जं वच्छ ! वंछसि इमं अकुलीणं मणहरं पि तमजुत्तं । चंडाल-कूव-सलिलं सिट्ठो, सिसिमि किं पियइ ॥
—कुमारवालपडिबोहे पु० ३०० ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com