________________
१४०
करुणरसकदंबकं
__ [७९] सीलभंगसवणे धारिणीए चिंताए मरणं । पोढा पंगिट्ठरूवा, रमणी मह रोहिणी इमा होही। कन्नाइ इमीए विक्कएण होही धणंच तहा ॥ तं सुणिऊण विसन्ना, चिंतइ चित्तंमि धारिणी देवी । हा हय-विहि ! मह काहिसि, तुममज्ज वि केत्तिय दुक्ख ॥ संपत्तम्हि विओगं, पइणो गुण-रयण-जलहिणो रन्नो । निस्सीम-समीहिय-कारयस्स रज्जस्स चुक्कम्हि ॥ जायम्हि भायणं सयल-सयण-परियण-सठाण-भंसस्स । इच्चाइ-दुक्खमखिलं सहियमिण दुस्सहंपि मए ॥ जं पुण सील-विणासं, मह काउं महसि तं खलु न जुत्त । जं विमल-कुले जाया, जाणिय-जिण-वयण-तत्ताहं ॥ असमंजसं पि सोउं, अज्जवि जीवामि अहह ! निब्भग्गा । इय भत्तु-भिन्न-हिययाइ तीइ पाणा विणिक्खता ॥
-कुमारवालपडिबोहे पु० १८६ ।
૧ ઉત્કૃષ્ટ રૂપવાળી. ૨ ભ્રષ્ટ થઈ. ૩ ઈચ્છા કરે છે. ૪ વિચારમાત્રથી ભિન્ન હૃદયવાળી.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com