________________
१३४ करुणरसकदंबकं
[७५] वग्धमक्खियपियाए र?उडम्स अग्गिम्मि पवेसो।।
अइसिग्धवग्धपयपतिदसणा जाणियं जहा हणिया । वग्घेण निग्धिणेणं मह भज्जा तो गओ सत्थे ॥ १८ ॥ सत्थाहिवस्स कहिउं तं वुत्तंतं इमं च सो भणिओ । जाव अहं तस्सुद्धिं लहेपि ता इत्थ ठारह ॥ १९ ॥ तेण वि तं पडिवन्न दिन्ना य सहाइणो पवरसुहडा । तो तेहिं सह गएणं वन्धो दिट्ठो मए सुत्तो ॥ २० ॥ तह बालाबाहुजुयं वरंगुलीयं सकडगकेऊरं । उत्तत्तकणयसंकलियकलियमह तीए नुउरजुयं ॥ २१ ॥ रयणावली य एसा दिट्ठा तस्सेव संनिहाणम्मि । तो हक्किओ मए सो तितो तप्पिसियमसिऊण ॥ २२ ॥ रे रे 'लिट्टिय ! लोहसि अज वि धरणीए निहणिउं बालं। तुह पिट्टाओ कड्ढेमि नूण कंदोट्टदलनयणिं ॥ २३ ॥ तमसुयपुवं वयणं सुणिउं वग्यो समुट्ठिओ झत्ति ! फोडतो इव बंभंडमंडवं गजियरवेण ॥ २४ ॥ कंपावितो य अतुच्छपुच्छअच्छोडणाहिं भूवीढं । सज्जियकमो कमेणं कयंतकप्पो गरुयदप्पो ॥२५॥ पडियो मज्झुवरि तो मए वि तिक्खयरबैयरकीलेण । वामकरग्गठिएणं विद्धा जीहा संउट्टउडा ॥ २६ ॥
૧ લંપટ, ૨ નીલ કમળ. ૩ ખેરના લાકડાને ખીલો.૪ હોઠથી યુક્તShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com