________________
१३२
करुणरसकदंबकं
[७४ ] सवकीदिण्णकलंकाए महासईए
घणसिरीए सोगो। ता जा कुले कलंक नो पयडइ ताव 'पेइए एयं । पेसेमि घणसिरि इय परिभावंतो गिहं पत्तो ॥ ५० ॥ पत्थावे भणइ पिए ! मह वुत्तं कुणसि भणइ तो सावि । किं पाणेस ! ममं पइ अज्ज तुम एरिसं वयसि ? ॥ ५१ ॥ जीयपि तुहायत्तं वावारेसु समुचियम्मि कज्जम्मि । विमलेण तओ भणियं गच्छ पिए ! 'पेइयमियाणिं ॥ ५२ ॥ तो सा अस्सुयपुव्वं वयणं सोऊण तक्खणे चेव । पडिया धरणीए लहुं अणुसित्ता सीयलजलेण ॥ ५३ ॥ तो लद्धचेयणा सा जंपइ किं सामि ! कारणेण विणा । इय देसि ममाएसं निठुरहियओ इव अकंडे ॥ ५४ ॥ तो भणियमिणं तेणं अस्थि पिए ! कारणं इहाएसे । ता कुण तमिक्कवारं तो पभणइ घणसिरी एवं ॥ ५५ ॥ जइ वि हु असक्कमेयं तहावि तमलंघणीयवयणो सि । तो तुह आएसो च्चिय इह अत्थे मह पमाणंति ॥ ५६ ॥ इय सोउं तव्वयणं तेण वि सत्थो गबेसिओ झत्ति । वाहणसहायसरिसा विसज्जिया भणिवि सा एवं ॥ ५७ ॥ १ पिताने (३२). २ सीन.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com