________________
१०८
करुणरसकदंबकं
[ ६४ ] संखनिवस्स अवियारिअकज्जकरणे तस्स य परियणाणं च विलावो ।
मुक्कं गिम्मि आसि-त्ति भासगाणं खणेण तेसिं सो । मुच्छानिभी लियच्छो, पडिओ सीहास झत्ति ॥ २६९ ॥ सीयलपवणपओगेण, पवणिओ कहवि द्धयो । परिचितिउं पवत्तो, अणवे क्खियकारिया धी मे ॥ २७० ॥ सुकयण्णुया अहो मे, अहो ममण्णाण गरिसो गरुओ । निब्भम्गसेहरत्तं, निद्दयभावो अहो दुहु ॥ २७९ ॥ एवं विचिंतयंतो, पुणोवि मुच्छावसो महीपडिओ 1 पुणरवि लद्धासासो, भणिओ सामंतमाईहिं ॥ २७२ ॥ देव ! किमेयमकंडे, संजायं आउलत्तमइविसमं । एवं पुणो पुणो सो, आपुट्ठो कहिउमारो || २७३ | भो भो मुद्धो अहयं, नियदुच्चरिएण चोरवकेण । जम्हा मए ण गणिया, वच्छलया विजयरायस्स ॥ २७४ ॥ जयसेणकुमरमेत्ती, पैम्हुसिया ण य कलावईपणओ ।
बहु मन्निओ कलंको, न चिंतिओ नियकुलस्स मए ॥ २७५॥
૧ અવિચારી. ૨ સુકૃતજ્ઞતા. ૩ અજ્ઞાનની પ્રકતા. ૪ ભૂલી orals.
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com