________________
करुणरसकदंबक
१०७
अन्न च
काउं परस्स पीडं, जं रइयं अप्पणो सुहं पुट्विं । तम्स 'विवागमेणाहा, सहामि अइदारुणं भन्ने ॥ ७० ॥ दाऊण मए हरियं, चंदमलंड(मंडलं) व कस्सई दिन्न । भग्गं च वयं पुव्वं, हरियं देइयं व कस्सावि ॥ ७ ॥ तं दुकडेण तविया, एसा डज्झामि तुज्झ णयणग्गे । देहि लहुं कट्ठाई न अन्नहार्डवेइ मह दाहो ॥ ७२ ॥ इय विविहं विलवंति, अकयाहारं सनिंदणपरं च । पेच्छिय पच्छायावी, जंपइ विप्पो सनिव्वेयं ॥ ७३ ॥
- उपएसपयवित्तीए पु० ३३३..
न. २ नायडित. 3 प्रिय. ४ ५।५ १३.
१ भना ५२ थशे.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com