________________
१०५
करुणरसकदंबकं
[६२] लोयणवणिअस्स अणुतावो। सोऊण तयगुसढ़ि, जंपइ इयरो वि मुक्कनीसासं । नियदुच्चरियं मोत्तुं, न मज्झ दुहकारणं अन्नं ॥ ९२ ॥ तं मह दढं खु दुख, हिययगयं निसियनट्ठसल्लं व । जं खित्तो सि गभीरे, समुद्दतीरे तुमं तइया ॥ ९३ ॥ तं दहइ अविस्सामं, हिययगय उस्सुयं व जलमाणं । जं अहिलसिया एसा, महासई कूरचरिएण ॥ ९४ ॥ पत्तं पावस्स पालं, अचिरेण मए इहेव जमम्मि । अइपावोत्ति य काउं, नीओम्हि न पेयवइणावि ॥ ९५ ॥ अहवा डज्झउ निहुयं, निमं फुफुमव्व चिरमेसो । इय भाविऊण विहिणा, धरिओऽहं पावभरिओ वि ॥ ९६ ॥ जत्तियमेतं मेत्तय !, तुरियं संचरसि कारणे मज्झ । तत्तियमेत्तं अणुताव-पावए खिवसि मं अहियं ॥ ९७ ॥ इय विविहं पलवंतो, भणिओ सो रिद्धिसुंदरीए वि । धन्नो सि जेण पावे, पच्छायावं वहसि एवं ॥ ९८ ॥ जं काऊण वि पावं, पावा पावंति परमप॑रिओसं । धीरा न कुणंते च्चिय, कएवि अणुताविणो दुक्ख ॥ ९९ ॥
-उपएसपयवित्तीए पु० ३३०
૧ નિરન્તર. ૨ યમરાજ વડે. ૩ કરીષાગ્નિ કે સુકેલા છાણાની અગ્નિની જેમ. ૪ આનંદને. ૫ પશ્ચાત્તાપ કરનારા. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com