________________
-
--
-
-
-
करुणरसकदंबकं नियकम्मं ता दोसो न तस्स विनायसयलभावस्स । गुरुयाण पवित्तीओ न होंति अहियाउ परिणामे ॥ ३४९३ ॥ अहवा मन्नामि अहं सुमिणयमेयं मैहिंदयालं वा। मइमोहो सुरमाया व होज्ज अहवावि न हु किं पि ॥३४९४॥ धन्नाउ ताउ कुलबालियाउ परलोयबद्धलक्खाहिं । जाहिं सुयाहिं निच्चं सुमिणेऽवि न पत्थिओ दइओ॥३४९५॥ पियसंगाउ नियत्ता सुरलोयाओ वि लहति अहियसुहं । पियसंगो जेहिं कओ निरयाओऽवि ताण दुहमहियं ॥३४९६॥ अज्ज न दिट्ठो रुट्टो य अज्ज सम्मं कयं न आलवणं । न पलोइयं न हसियं न कीलियं भावसंजुतं ॥ ३४९७॥ इच्चाइमहाचिंताविसन्नहिययाण सुन्नचेट्ठाणं । जायइ अणंतदुक्ख नेरइयाणं व पियसंगे ॥ ३४९८ ॥ इच्चाइ जंपमाणी रुयमाणी नयणवारिधाराहि । सिंचंती ताडंति य उत्थलं बाहुलझ्याहि ॥ ३४९९ ॥ मुज्झइ पुणो पुणोऽवि हु निवडइ धरणीइ मुयइ धाहीओ। विक्खित्तउत्तरीया परिल्हसियकडिलधम्मिल्ला ॥ ३५०० ॥ हारावलीओ तोडइ फाडइ वत्थाई लुढइ सव्वत्तो । फोडइ मणिवलयाई केऊराईणि विक्खिवइ ॥ ३५०१ ॥ परिगलियकुंडला सिढिलमेहला भूविइन्नकुसुमभरा । हिंमदड्ढकमलिणी इव जाया सहसत्ति 'विच्छाया ॥३५०२॥
-भवभावणावित्तीए पु० २२७-२२९ । ૧ અહિતકારી. ૨ મેટી ઈન્દ્રજાલ. ૩ કન્યાઓ વડે. ૪ ખિન્ન. પહાયરૂપ લતા વડે. ૬ સરકી ગયેલ છે કેડનું વસ્ત્ર, અને અંબાડે જેણીને એવી. ૭ પૃથ્વી ઉપર વિખરાયેલ. ૮ નિસ્તેજ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com