________________
करुणरसकदंबकं उप्पाडियाणि अच्छीणि हंत निद्दयमणेणेवं ॥ ३४८२ ॥ जइ तस्स नाहमुचिया पढमं चिय तो कहणु संघडिया ? । अह संघडिया निग्षिण ! विओइया तो कहं सहसा ? ॥३४८३॥ अच्छी पसारियच्चिय थक्का वारण कज्जलं नीयं । विहलीकया मणोरहतरुणो मह हयकयंतेण ॥ ३४८४ ॥ अहवा सुहदुक्खाणं अप्पाणं वज्जिऊण न हु अन्नो । हेऊ जयम्मि, तम्हा पुट्विं मह केण सोक्खाई ॥ ३४८५ ॥ विहियाई निरीहाए भोगाणं ? तह दुहाणि वि इयाणिं । विहियाइं ? न अन्नणं किंतु सयं चेव मूढाए ॥ ३४८६ ॥ भुवणब्भहियगुणोहं रूवेण अणुत्तरं वरं सोउं । अवियारिऊण सहसा भोगेसु मणं कुणंतीए ॥ ३४८७ ॥ अम्हारिंसीण एसो अमरीणवि दुल्लहो वरो कत्तो। संभवइ ? वीयरागत्तणं च न हु चिंतियमिमस्स ॥ ३४८८ ॥ अवियारियकजाण य एवं किर केत्तियं कुबुद्धीणं ? । सज्जक्खोऽवि पयट्टो अचिंतिउं लहइ "विणिवायं ॥३४८९॥ गरुयं च मए असुहं कम्भं जंमंतरंमि किंपि कयं । जेणेरिसी य जाया माणपुरिसाण वि पइ(अणि)ट्ठा ॥३४९०॥ पढमं परिणयणं मन्निऊण कण्हाइजायवसमक्खं । पच्छा एवं ववसइ नेमी वि हु तत्थ किं भणिमो ॥३४९१॥ जइ पढम पि न मन्नइ परिणयणं ता हवेज्ज कस्स इमो।
दुक्खमेरानवरि मए वेदेयव्वं कह वि एयं ॥ ३४९२ ॥ ૧ ઉખાડી નાખી. ૨ આખે. ૩ અમારા જેવાઓને. ૪ સારી આંખવાળો. ૫ વિનાશ. ૬ પ્રતિષ્ઠિત પુરુષોની મધ્યમાં. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com