________________
८६
करुणरसकदंबकं [ ५६ ] surat बलरामस्स पलावो ।
एत्तोच्चिय बलभद्दो नीरं गहिऊण आगओ तत्थ । मन्नतो सुहसुत्तं खणमेगं चिट्ठिओ ताव || ३९४५ ॥ कसिंणा व मच्छ्यिाओ लम्गंतीओ मुहम्मि तो दहुँ । । जाव अवणे वत्थं ता पेच्छइ तं मेयं बंधुं ॥ ३९४६ ॥ नेहाइरे गवसओ सोयसमुप्पन्नहिययसंघट्टो |
कैपि निचट्ठो पडिओ धरणीइ सहसति ॥ ३९४७ ॥ अह पच्चागयसन्नो करेइ भीमं महारवं रामो । मुंचइ य सीहनायं तरुगिरितुट्टंतसिहरां ।। ३९४८ ॥ जेणेत्थ सुहृपसुत्तो अन्नमज्झम्मि बंधवो मज्झ । yes एकवीरो पहओ केणइ अहम्मेण ॥। ३९४९ ॥ सो एत्थ मह पयास सकुलं सपरक्कम सनामं च । सुणया ! ण एस धम्मो जं नासिज्जइ छलं रमिउं ॥ ३९५० ॥ रोहिणीसुयं अहंतुं नियं जो मन्नए य गोविंदं । सो नंदिस्सइ थोवं व दुम्मई कोइ मूढप्पा ॥ ३९५१ ॥ मुक्काउहं पसुतं मत्तं बालं मुणिं च थरं च ।
जो हणइ तहा जुवई दुन्नि वि लोगा हया तस्स ॥ ३९५२ ॥ महया सद्देणेवं भणमाणो तं वणं भमइ रामो । आगच्छइ य अभिक्खणर्मुर्विदपासंभि सो एत्तो ॥ ३९५३ ॥
• १ भरी गयेस. २ अपनी नेम. 3 शस्त्ररहित. ४ वृद्ध. ४ कृष्ण
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com