________________
करुणरसकदंबकं __ ७९
[५२] रुपंति मायरं दट्टण अरहन्नगस्म पच्छायावो।
एत्तो च्चिय साइहिं गैवेसिओ सव्वओऽवि न हु दिवो। ता जणणी संजाया उम्मत्ता पुत्तनेहेणं ॥ २४ ॥ 'अरहन्नउत्ति 'अरहन्नउत्ति 'अरहन्नउत्ति विलवंती । परिभमइ नयरमज्झे परियरिया डिंभसत्थेहिं ॥ २५ ॥ दिट्ठो कत्थइ अरहन्नओत्ति इय परअणंपि पुच्छेइ । किंचि वि दहण जणं सुयबुद्धीए वहइ हरिसं ॥ २६ ॥ इय असमंजसचेटुं कुणमाणी अन्नया य रायपहे।
ओलोयणट्टिएणं दिट्ठा अरहन्नएण इमा ॥ २७ ॥ सयलजणसोयणिज्जं तयवत्थं तो तयं 'निएऊणं । झत्ति विसन्नो हियए सो चिंतइ लजिओ एवं ॥ २८ ॥ पिच्छह अहो कुपुत्तो सोऽहं इय जस्स कारणे एसा । एयावत्थं पत्ता सुन्ना परिभमइ नयरीए ॥ २९ ॥ अहवा दुप्पुत्तेहिं जाएहि वि किं फलं हवइ अन्नं । आओ अरिणीऍ सिही दाहं मोत्तूण किं कुणइ ॥ ३० ॥ इच्चाइ निदिऊणं अप्पाणं मंदिराओ सहसत्ति । अरहन्नो नीहरि गओ समीवंमि जणणीए ॥ ३१ ॥ चलणेसु निवडिऊणं भणियं अंबे ! स एस दुप्पुत्तो । अरहनओ त्ति अहयं तुम्हाण सया अदट्ठव्वो ॥ ३२ ॥
૧ શોધ્યો. ૨ બાળકોનો સમુદાય. ૩ જોઇને. ૪ કાષ્ટ વિશેષ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com