________________
७२
करुणरसकदंबक
चिट्ठतु ताव दूरे य, ताईं आलवणसंगमसुहाई । दिट्ठमि वयणकमलुल्लए वि तुह जियइ एस जणो ॥ ७३ ॥ तो पच्छा मुहमवलोइउं खणं निययवयणकमलस्स । दंसण मित्तेण वि ताव कुणसु सुहियं जणं एयं ॥ ७४ ॥ - पुष्पमालाए भावणाहिगारे पु० ५८८ - ५८९ ।
[ ४९ ] सुताराहरणे सिरिविजयरण्णो पलावो । तओ थोक्तरं यस्स रनो पोक्कारियं विज्जाए - " परित्तायह २ मं देव ! कुक्कुडसप्पेण अहं खेद्धा" । तओ झत्ति नियत्तिऊण जाव राया आगच्छई ताव निवडिया भूमीए । एसा किर पंचतं उवगयति । तोऽणवगयपरमत्थो, पलवंतो सकरुणं निवो भइ ।
हा देवि ! अयंडे विहु, किं एयं ववसियं तुमए ? ॥ १ ॥ पसियच्छि ! चंदवयणे !, खामोयरि ! गुरुपओहरि ! वरोरु ! | उन्नयपिहुलर्नियंबे !, हा कत्थ गयासि मं मोत्तुं ॥ २ ॥ मज्झसिणेंहपरिक्खानिमित्तमहवा इमं तए होजा ।
कवडं किंपि विरइयं, तेण वि किं मुद्धि ! विहलेण ! ॥ ३ ॥ किं मज्झ न विन्नाओ, सब्भावो एत्तिएण कालेण ? | तो तुह विरहे सुंदरि !, चयामि निस्संसयं जीयं ॥ ४ ॥ एमाइ पलविऊणं, चंदणर्कट्ठे रयाविरं तत्थ ।
करुणं पोकरमाणे, वारते सयलखधारे ॥ ५ ॥
मेवा २ मृत्युने. हे शहरी ! ४ सेन्यनी छावली.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com