________________
करुणरसकदंबकं
इय दूर देस विहरणपेरिसमुप्पन्नविविहरोगस्स । विगओ एत्तियमेत्तो कालो मम मंदपुन्नस्स ॥ ४ ॥ संपइ पुण घरिणीए आगयमेत्तस्स साहियं एयं । जह संवच्छरसीमं दिनं तुमए महादाणं ॥ ५॥ केसि पि नगरपट्टणगामागरपवरदव्वभंडारा । अन्नेर्सि मयजलगंधबंधुरा उद्धुरा करिणो ॥ ६ ॥ अन्नेसिं पारसबब्बरउलवल्हीयसंभवा तुरया । केसिंपि जच्चकंचणजडिया वरभूसणुग्धाया ॥ ७ ॥ इय संकप्पियभूरिप्पभेयदाणेण कप्पतरुणव्व । निम्महिया नाह ! तए तण्हा मेहेण व जणाणं ॥ ८ ॥ एकोच्चिय दुमायलोयतिलोयभूओ ठिओ अहं विहलो । पुव्वभवजणियदुव्विसहदुट्ठकम्माणुभावेणं ॥ ९ ॥ करुणारसवरि सणसित्तदुक्खसंतत्तसव्वभुवणवण ! । ता पर्सिय पणयवच्छल ! पुरेसु मणोरहं मज्झ ॥ १० ॥ तुज्झ पयकमलसेवावियंभियं सग्गमैच्चपायाले | जं कीलंति जहिच्छं सुरवइनरनाहर्देणुवइणो ॥ ११ ॥ सिद्धत्थरायनंदण ! तुमऽवि हु जइ कहंपि चत्तोऽहं । पायालनिवडियस्स वि नत्थि धुवं ता मम परित्ता (घरित्ती ) ॥१२॥ एमाइ दीणयावसगलंतनयणंसुधोयवयणेणं ।
तह तेण विन्नविज्जर जह भिज्जइ वीयरागोऽवि ॥ १३ ॥
- महावीरचरिए प० ५, पु० १४३ ॥
१ परिश्रम २ वर्ष सुधी विश्वव ४ मनुष्यलोहानवाना ४न्द्रि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
'
www.umaragyanbhandar.com