________________
करुणरसकदंबकं
[३४] कुंजरभए गब्भवईए जुवईए विलावो। हे माइ ! भाय ! ताया ! तायह मं मा उवेक्खह इयाणिं । एसो मम वहणट्टा दुट्ठकरी पासमल्लियइ ॥१॥ हं हो पेच्छगलोया ! निकरुणा करिवरं पडिक्खलह । गुरुगन्मभरक्कंता एसा संपइ विवज्जामि ॥२॥ अहह कहं पावकरी एसो सो आगओ मम समीने । निस्सरणा नित्ताणा कमुवायं संपइ सरामि ? ॥ ३ ॥ किं कोऽवि महापुरिसो परोक्यारत्थधरियनियपाणो । एत्थ न पेच्छइ सहसा मं दुक्खत्तं विणसंति ? ॥ ४ ॥ इय दीणकलुणवयणाई णेगसो भासिऊण खणमेक्कं । मुच्छानिमीलियच्छी धसत्ति सा महियले पडिया ॥५॥
—महावीरचरिए प० ४, पु० ९६ ।
૧ સમીપ આવે છે. ૨ માં છું. ૩ અનેક પ્રકારે. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com