SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ५४ करुणरसकदंबकं हा सुसहावा ! हा विणींया ! हा सयलगुणनिहाणा ! कत्थ मं अणाहं मोत्तूण तुब्भे गया ?, देह मे तुम्हविरहदुहट्टम्स दंसणं हा निग्घिणपावविहि ! एकपए चैव सव्वे ते बालए संहरंतेण किं तर अपुन्नं पूरियं ? हा निरहियय ! असज्झसुयमरणदुक्खसंतत्तं पि किं न वच्चसि सयखंडं ?" । एवं च विलवमाणो भणिओ तेण विप्पेण - " महाराय ! संपइ चेव ममोवइससि संसारासारयं, ता किमप्पणा गच्छसि सोयपरवसतं ?, अहवा परवसणम्मि सुहेणं, संसारानिच्चयं कहइ लोओ | णियबंधुयणविणासे, सव्वस्स वि चल धीरतं ॥ १ ॥ दुस्सहं च एगबंधुस्स वि नरिंद ! मरणं किं पुण सट्ठीए पुत्तसहस्साणं ?, तहा वि सप्पुरिसच्चिय वसणं, सहंति गरुयं पि साहसेक्करसा । धरणिच्चिय सहइ जैए, वज्जनिवार्य न उण तंतू ॥ १ ॥ अओ अवलंबेसु धीरयं, अलमेत्थ विलविएणं, जओसोयंताण पि नो ताणं, कम्मबंधो उ केवलो ! तो पंडिया न सोयंति, जाणंता भवरूवयं ॥ १ ॥ " एमाइवयणविनासेण संठविओ राया विप्पेण । भणिया य तेण मंतिसामंता, साहेह जहावत्तं राहणो । साहियं च तेहिं पगलंत बाहजलेहिं । समागया पहाणपउरा, धीरविंओ सव्वेहिं वि राया, कयमुचियकरणिज्जं । उत्तरज्झयणसुत्तवित्तीए अ० १८, पु० २३५ । बगतभां. ४ शो श्रनारनु रक्ष. १ दु:मा. २ सा. ૬ ભવસ્વરૂપને. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy