________________
संस्कृत छाया
नमोऽर्हदभ्यः [1] नमः सर्वसिद्धेभ्यः [1] ऐलेन महाराजेन महामेघवाहनेन चेदिराजवंशवर्धनेन प्रशस्तशुभलक्षणेन चतुरन्तलुठितगुणोपहितेन कलिङ्गाधिपतिना श्रीक्षारवेलेन
।
पञ्चदशवर्षाणि श्रीकडारशरीरवता क्रीडिताः कुमारक्रीडाः [1] ततो लेख्यरूपगणनाव्यवहारविधिविशारदेन सर्वविद्यावदातेन नववर्षाणि यौवराज्यं प्रशासितम् [1] सम्पूर्ण चतुर्विशतिवर्षस्तदानीं वर्धमानशैशवो वेनाभिविजयस्तृतीये
कलिंगराजवंश-पुरुष-युगे महाराज्याभिषेचनं प्राप्नोति [I] अभिषिक्तमात्रश्च प्रथमे वर्षे वातविहतं गोपुरप्राकार-निवेशनं प्रतिसंस्कारयति [1] कलिङ्गनगर्याम् खिबीरर्षि' तल तडाग पालीश्च बन्धयति [1] सर्वोद्यान प्रतिसंस्थापनञ्च
१. ऋषि-क्षिचीरस्य तल्ल-तडागस्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com