SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्राकृत मूळपाठ પંક્તિ ૧ લી. ___नमो अराहतानं [1] नमो सवसिधानं [1] ऐरेन महाराजेन माहामेघवाहनेन चेतिराजवसवधनेन पसथसुमलखनेन चतुरंतलुठितगुनोपहितेन कलिंगाधिपतिना सिरि खारवेलेन ५ २७: ___पंदरसवसानि सिरि-कडार सरीरवता कीडिता कुमारकीडिका [I] ततो लेखरुपगणना-ववहार विधिविसारदेन सवविजावदातेन नववसानि योवरजं पसासितं [1] संपुणचतु-चीसति-वसो तदानि वधमान-सेसयो वेनाभिविजयो ततिये ___ कलिंगराजवंस-पुरिसयुगे माहारजामिसेचनं पापुनावि [1] अभिसितमतो च पधमे वसे वात विहत-गोपुर-पाकारनिवेसनं पटिसंरवारयति [1] कलिंगनगरिन] खबीरइसि-ताल-तडाग-पाडियो च बंधापयति [1] सवुयानपटिसंठपनं च Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034531
Book TitleKaling Chakravarti Maharaja Kharwel
Original Sutra AuthorN/A
AuthorKashiprasad Jaiswal
PublisherZZZ Unknown
Publication Year
Total Pages186
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy