SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ નં૦ ૨૧૬ વાઘેલા રાજા વીસલદેવના સમયનું દાનપત્ર વિ. સં. ૧૩૧૭ જ્યેષ્ઠ વદ ૪ ગુરૂવાર अक्षरान्तर पतरू पहेलुं १ ॥ ० ॥ स्वस्ति श्रीमद्विक्रमकालातीतसप्तदशाधिक त्रयोदशशतिकसंवत्सरे लौकिकज्येष्ट मासस्य २ कृष्णपक्षचतुर्थ्यां तिथौ गुरावद्येह श्रीमदणहिल्लपाटके समस्तराजावली विराजितपरमेश्वरपरम ३ भट्टारक उमापतिवरलब्धप्रसादप्रौढप्रतापचौलुक्यकुलकमलिनीकलिका विकाशमार्चडसिंघण ४ सैन्यसमुद्र संशोषणवडवानलमालवाधीशमानमर्दनमेदपाट कदेश कलुषर। ज्यवल्लीकंदोच्छे [द]. १ नकुद्दालकल्पकर्णाटराजजलधितनयास्वयंवरपुरुष। तमभुजबलभीम अभिनवसिद्ध. राज अप ६ रार्जुनेत्यादिसकल बिरदावलीसमलंकृत महाराजाधिराजश्रीमद्वीसलदेवकल्याणविजयिराज्ये ७ तदनुशासनानुवर्त्तिनि महामात्य श्रीनागडे श्रीश्रीकरणादिसमस्तमुद्रा व्यापारान् परिपंथयतीत्येवं ८ काले प्रवर्त्तमाने अस्यैव परमप्रभोः श्रीमहाराजस्य प्रसादपत्तलायां वर्द्धिपथके भुज्यमानमंडल्यां ९ जयश्री निर्भरा लिंगितशरीरः महामंडलेश्वरराणक श्री सामत सिंहदेवः नगरपौरान् अन्यानपि स १० [ न ]धिकृत्य सर्वेषां विदितं पत्रशासनं म्रयच्छति यथा ॥ यन्मया महादानोदकप्रक्षालितवामेतरकरत ११ लेन परमधार्मिकेन भूत्वा तीर्थपुण्योदकैः स्नात्वा सुक्लवाससी परिधाय चराचरत्रिभुवनगुरुं भगवन्तं - १४. मे.वा.पा. २१० . . हर प्रश्तावना यासुमुयनां धानपत्रानी शश्वातनी प्रस्तावना साथै छे. पतनु भाप ११ x१3३" है; सिपि - नैन हेवनागरी थं. १ १ २ । ज्येष्ठमासस्य ५६ वा बिरुदा पं. ८ थे। सामन्तसिंह ५ १० प्रयच्छति ५. ११ वी शुक्लवाससी Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy