________________
નં૦ ૨૧૬
વાઘેલા રાજા વીસલદેવના સમયનું દાનપત્ર
વિ. સં. ૧૩૧૭ જ્યેષ્ઠ વદ ૪ ગુરૂવાર
अक्षरान्तर पतरू पहेलुं
१ ॥ ० ॥ स्वस्ति श्रीमद्विक्रमकालातीतसप्तदशाधिक त्रयोदशशतिकसंवत्सरे लौकिकज्येष्ट मासस्य
२ कृष्णपक्षचतुर्थ्यां तिथौ गुरावद्येह श्रीमदणहिल्लपाटके समस्तराजावली विराजितपरमेश्वरपरम
३ भट्टारक उमापतिवरलब्धप्रसादप्रौढप्रतापचौलुक्यकुलकमलिनीकलिका विकाशमार्चडसिंघण
४ सैन्यसमुद्र संशोषणवडवानलमालवाधीशमानमर्दनमेदपाट कदेश कलुषर। ज्यवल्लीकंदोच्छे [द].
१ नकुद्दालकल्पकर्णाटराजजलधितनयास्वयंवरपुरुष। तमभुजबलभीम अभिनवसिद्ध.
राज अप
६ रार्जुनेत्यादिसकल बिरदावलीसमलंकृत महाराजाधिराजश्रीमद्वीसलदेवकल्याणविजयिराज्ये
७ तदनुशासनानुवर्त्तिनि महामात्य श्रीनागडे श्रीश्रीकरणादिसमस्तमुद्रा व्यापारान् परिपंथयतीत्येवं
८ काले प्रवर्त्तमाने अस्यैव परमप्रभोः श्रीमहाराजस्य प्रसादपत्तलायां वर्द्धिपथके भुज्यमानमंडल्यां
९ जयश्री निर्भरा लिंगितशरीरः महामंडलेश्वरराणक श्री सामत सिंहदेवः नगरपौरान् अन्यानपि स
१० [ न ]धिकृत्य सर्वेषां विदितं पत्रशासनं म्रयच्छति यथा ॥ यन्मया महादानोदकप्रक्षालितवामेतरकरत
११ लेन परमधार्मिकेन भूत्वा तीर्थपुण्योदकैः स्नात्वा सुक्लवाससी परिधाय चराचरत्रिभुवनगुरुं भगवन्तं -
१४. मे.वा.पा. २१० . . हर प्रश्तावना यासुमुयनां धानपत्रानी शश्वातनी प्रस्तावना साथै छे. पतनु भाप ११ x१3३" है; सिपि - नैन हेवनागरी थं. १ १ २ । ज्येष्ठमासस्य ५६ वा बिरुदा पं. ८ थे। सामन्तसिंह ५ १० प्रयच्छति ५. ११ वी शुक्लवाससी
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com