________________
9
गुजरातना ऐतिहासिक लेख नाख्यभानोर्भवनविरचनाख्यातिभृ[ द्वा]मदेवः । तस्योत्पन्नस्तनुजो मदनसमभिषो वि[श्वक]
M ]प्रसूनः श्रीमद्वैधेशवप्रप्रविततसदनद्वारशाखाधिकर्ता ॥ १११ आहादनस्थ तन यो भुतो] वैद्येशितुः स्थिरः स्थपतिः । देवादित्यसमाख्यः ख्यातोः धुरि सूत्रधाराणां ॥ ११२ श्रीवैद्यनाथ भगवन्
भुवनैकनाथ त्वामथये किमपि देव तव प्रसादात् । नि[ त्यं प-] ५८ राधिरहितः सहितश्च पुत्रैः कल्पायुतं जयतु वीसलदेव एषः ॥ ११३ प्रशस्ति
मेता[ म ].--.- संभूतभूपालपुरोहितेंद्रः । चकार सोमेश्वरदेवनामायामार्द्ध
निष्पन्नमहाप्रबंधः । ११४ श्रियामंदस्य तनयः श्रीनंदिपरगो[ त्रजः । ५९ प्रहादनोऽलिख[तां च] प्रशस्ति द्विजपुंगवः ॥ ११५ सूत्रसज्जनपुत्रेण पद्मसिंहेन
शिल्पिना ॥ सूत्रधारधुरीणेन [ प्रशास्तरुद ] कीर्यत ॥११६ संवत् १३११ वर्षे ज्येष्ठ शुदि १५ बुधदिने ॥ छ ॥ ॥ ॥ शु[ 9 ] भवतु ॥ छ ॥ ७ ॥
લો. ૧૧૧ શાર્દૂલવિક્રીડિત ૧૧૫–૧૧૬ છંદ : અનુટુભ
. ૧૧૨ આર્યા છે. ૧૧૩ વસંતતિલકા
. ૧૧૪ ઉપજાતિ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com