SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ 9 गुजरातना ऐतिहासिक लेख नाख्यभानोर्भवनविरचनाख्यातिभृ[ द्वा]मदेवः । तस्योत्पन्नस्तनुजो मदनसमभिषो वि[श्वक] M ]प्रसूनः श्रीमद्वैधेशवप्रप्रविततसदनद्वारशाखाधिकर्ता ॥ १११ आहादनस्थ तन यो भुतो] वैद्येशितुः स्थिरः स्थपतिः । देवादित्यसमाख्यः ख्यातोः धुरि सूत्रधाराणां ॥ ११२ श्रीवैद्यनाथ भगवन् भुवनैकनाथ त्वामथये किमपि देव तव प्रसादात् । नि[ त्यं प-] ५८ राधिरहितः सहितश्च पुत्रैः कल्पायुतं जयतु वीसलदेव एषः ॥ ११३ प्रशस्ति मेता[ म ].--.- संभूतभूपालपुरोहितेंद्रः । चकार सोमेश्वरदेवनामायामार्द्ध निष्पन्नमहाप्रबंधः । ११४ श्रियामंदस्य तनयः श्रीनंदिपरगो[ त्रजः । ५९ प्रहादनोऽलिख[तां च] प्रशस्ति द्विजपुंगवः ॥ ११५ सूत्रसज्जनपुत्रेण पद्मसिंहेन शिल्पिना ॥ सूत्रधारधुरीणेन [ प्रशास्तरुद ] कीर्यत ॥११६ संवत् १३११ वर्षे ज्येष्ठ शुदि १५ बुधदिने ॥ छ ॥ ॥ ॥ शु[ 9 ] भवतु ॥ छ ॥ ७ ॥ લો. ૧૧૧ શાર્દૂલવિક્રીડિત ૧૧૫–૧૧૬ છંદ : અનુટુભ . ૧૧૨ આર્યા છે. ૧૧૩ વસંતતિલકા . ૧૧૪ ઉપજાતિ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy