________________
डभोइनो शिलालेख श्रीवैद्यनाथ-प्रशस्ति ----- धन्वंतरेर्यदि । तथाप्येष विशेषज्ञैरतुलः परिकीर्त्यते ॥ ९८ नूनं दास्यति दानदुर्द्धर .--.- - - - -कनका. चलं तदधुना किं धाम मो वयं । एवं पल्लवयंति यावद .---.
VUUUUUUU
--धि ॥९९ येन [ कल्प ]लतादानं निदानं विप्रसंपदा । दीयते धर्मलुब्धेन प्रत्यन्दमधिकाधिकं ।। १०० दानानि .... .... प्रदत्तानां । अलमस्मि नास्य यस्माद्गणयितुमेकं गुणग्राम ॥ १०१ अन्येषां ..-.-...
५२ -- य - • । अतिक्रतुदक्षिणप्रमुदितब्रह्मप्रयुक्तः पुनर्वेदानां ध्वनिरध्वनि
श्रवणयोरस्यैव देशेऽवि-[॥१०२ ] [ कनक ]वितरणप्रासद्धिमस्य क्षितिरमणस्य निशम्य लज्जमानः । वलिरपि मलिनं विभार्ति वक्त्रं किमपि न ज ..--[॥ १०३ ]
५३ --- मे तावतीः समाः । तदात्रा येन पात्राणां लुप्तं दारिद्यशासनं
॥१०४ वराकानुर्वराकांतान्कस्तुल्यां - -ते । सुधामवंतमंशुं वा हिमांशुं वा ब्रुवे समं ॥ १०५ असुस्थः काकुस्थः कृतकुलहतिः कौरवपतिय॑षादे -
नो.... कलश्रीवपु.-1 ५४ ०-पेतः श्वेतः शमिषु पुरुषः सोपि नहुषस्ततः श्लाध्यं लोके तमहमवलोके
नृपवरं ॥ १०६ वरोचने [ चितवत्य ]मरेशमैत्रीमेकत्र नागनगरं च गते द्विती. ये दीनाननं भुवनमूईमधश्च पश्यदाश्वासितं पुनरुदारकरेण येन ॥ १०७
धर्मस्थानं विधिना विधा --- तिलकोयः ५५ धर्मस्थानैः स्वकृतैः सुकृती सोयं चिरं जयतु ॥ १०८ इतश्च प्राग्वाटवंशे ...
गना मा श्रीचंडसिंहस्य सुतो वभुव । यः क्षोणिपालेन निजप्रीत्या वैधेशितुर्दुर्ग
पदे० घिचक्रे ॥ १०९ किं वर्णनीयमधुना सचिवस्य तस्य सत्कोर्ति [] ५६ रपरिपूरितभूतलस्य । यत्कारितोड्डमरनिर्विवरप्रकारप्राकारपद्धतिरगाहत नाकि
लोकं ॥ ११० [आसीत्सादेवनामा सकलगुणनिधिः सूत्रभृततोऽभुन्मूलस्थाલે. ૯ છંદ અનુષ્ઠભ થશે. ૯૯ શાર્દૂલવિક્રીડિત . ૧૦૦ અનુષ્ણુભ શકો. ૧૧ આય
૧૦૨ શાર્દૂલવિક્રીડિત શ્લો. ૧૦૩ પુષ્મિતાગ્રા લે. ૧૦૪ અને ૧૦૫ છંદ અનુણ્ભ લો. ૧૦૬ છે શિખરણી લો. ૧૦૭ શાર્દૂલવિક્રીડિત . ૧૦૮ આર્યા શ્લો. ૧૦૯ ઈન્દ્રવજા મો. ૧૧૦ વસંતતિલકા.
લેખ ૧૩
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com