SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ द गुजरातना ऐतिहासिक लेख .... ।[२० अथात्मजे गूर्जरभूमिभार---- घी [रे लवणप्रसादे चकार संसारविक्कबुद्धि--युद्धक्रतुं जीवितदक्षिणं सः ॥ ११ तस्मिन्विस्मयनीयविक्रमगुणे क्षोणीमिमां रक्षति क्षीणा-~~-~-~--------- ---~~-~-~~~- - --- पिते- नासीद्र्जरराज्यमेतदधिकं श्री[ राम ] राज्यादपि ॥ १२ दोईपदुर्द्धरविरोधिशिरोधिरक्तः श्रीवर्द्धमानसविधे वसुधां विलिप्य । मुक्ताफलैर्दलितकुंजरकुंभमुक्तै- यो वर्द्धमानमभिमानमधि --- ॥ १३ [ जघ्ने येनासिदंडेन गाढं नडुल ] नायक [ : । ] [नि ] । ८ र्घातेनेव तेनामी कंपतद्यापि भूभृतः १४ राजानः कति नाम नामरसमाः संति क्षमायां परं ते सर्वेपि तुरुष्कराजक [थ] याप्यस्वस्थतां विभ्रति । तस्मिन्योद्भुमुपागते ऽ तिकुपिते धत्ते स्म यः के[व]लं ---~~-~-~~~---- -~--कतां ॥ १५ ----- द्विरदो मदोक्तट ---- ह ---- जः कृतानेकनरेंद्रमौलिविगलद्रक्ताभिषिक्तावनिः । सोपि प्राप्य पुरस्तुरुष्कनृपतिः शुष्काघरः शंकया साकं येन कृपाणभीषणमुजस्तंभेन [ स्तं भेजि[ तः ॥ १ ]६--- -----पृथक-0 --------- ---..-.-.. दशमासीत्तदित्थं कथं मर्त्यश्चेन्मनुजैरजेयमज[य]न् म्लेच्छाधिनाथं कथं ॥ १७ धाराधीश्वरदक्षिणेश्वरमरुक्षोणीश्वराणां गणे रोगाणामि[व]संनिष "ल.-।--.. विक्रमौषध[ नि ] षिश्चक्रे चिकित्सामसौ --------ज्वर ----- कधन्वंतरिः॥ १५ तुल्येपि शल्योद्धरणप्रभावे युधिष्ठिराद्धस्तसमस्तबंधोः। समुन्नयन्नेष कुलं स्वकीयमुत्कृष्टकीर्तिः प्रतिभासते मे ॥ १६ हे वि-..-.---------------------- ----- पाणि-..-.-...---. पार्थस्य या चारित्रं च तदत्र याद[ व ]पतेश्चौलुक्यचंद्र --- ॥ २० सविधे वर्द्धमान [स्य ]स्पर्द्धमानं पयोधिना। अधः कृतसुधासारं य : कुमारमकारयत् ॥ २१ .... .... .... .... . ૯ છંદઃ અનુષ્ઠભ લો. ૧૦ છંદ: આર્યો . ૧૧ છંદ ઉપજાતિ . ૧૨ છે: પાલવિક્રીડિત છે. ૧૩ છંદ : વસંતતિલકા . ૧૪ છંદ અનુભૂ લો. ૧૫ થી ૧૮ છંદ : શાલania .. .@ ति ARL. २०७४ साईसnिlidi. २१ : मनु . १० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy