SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख ... ... ॥ ... ... ... पश्यंति वर्ण्यतां किमयं मया ॥२॥ वैरं विभतिभारत्योः प्रभुत्वप्रणिपातयोः ॥ तेजस्विताप्रशमयोः शमितं येन मंत्रिणा ॥ ३॥ दीपः स्फूर्जति सज्जकज्जलमलनेहं मुहुः संहरनिंदमंडलवृत्तखं. डनपरः प्रद्वेष्टि मित्रोदयं ॥ शूरः क्रुरकरः परस्य सहते तेजो न तेजस्विनस्तत्केन प्रतिमं ब्र[वीमि सचिव श्री ]वस्तुपालभिधं ॥ ४ ॥ आयाताः कति नैव यांति कति नो यास्यति नो वा कति स्थाने स्थाननियासिनो भवपथे पाथीभवंतो जनाः ॥ अस्मिन् विस्मयनीयबुद्धिजलधिविध्वस्य दस्यून् करे कुर्वन् पुण्यनिधिं घिनोति वसुधां श्रीवस्तुपालः परं ॥ ५ ॥ दधेस्य वीरधवलक्षितिपस्य राज्यभारे धुरंधरधुरं ... ... ॥ श्रीतेजपालसचिवे दधति स्वबंधुभारोद्धृतावविधुरैकधुरीणभावं ॥६॥ इह तेजपालसचिवो विमलितविमलाचलेंद्रममृतभृतं ॥ कृत्वानुपमसरोवरममरगणं प्रीणयांचके ॥ ७ ॥ [ एते ] श्रीमलधारिश्रीनरचंद्रसुरिणां ॥ इह वालिंगसुतसहजिगपुत्रानकतनुजवाजडतनूजः ॥ अलि[ खादिमां कायस्थस्तं ]भपुरीयध्रुवो जयतसिंहः ॥ ८ ॥ हरिमंडपमंदीश्वरशिल्पीश्वरसोमदेवपौत्रेण ॥ वकुलस्वामिसुतेनोत्कीर्णा पुरुषोत्तमेनेयं ॥ ९ ॥ श्रीनेमेस्त्रिनगर्नु शालिनी ॥ १० ॥ माहामात्य रियं ॥ महामात्यश्रीवस्तुपालभार्यामहंश्रीसोखुकायाधर्मस्थानमिदं ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy