________________
નં. ૨૦૮ गिरनारामानं. २१
वि. सं. १२८८ આ લેખ વસ્તુપાલ અને તેજપાલનાં મંદિરોના પશ્ચિમ દરવાજા ઉપર છે. તેમાં ૧૪ લાંબી પંક્તિઓ છે. પહેલો ભાગ જરા ભુંસાઈ ગયું છે. લખાણને ગદ્ય ભાગ બહુ જ થોડા ફેરફાર સાથે લેખ ન ૧ માં છે તેમ જ છે. પરંતુ શ્લેકે નવા છે.
अक्षरान्तर ॥ .... ... ... ... यः पु ... ... ... तयदुकुलक्षीरार्णदुर्जिनो यत्पादाब्जपवित्रमौलिरसमश्री. रुज्जयंतोप्ययं ॥ धत्ते मूर्ध्नि निजप्रभुप्रसृमरोदामप्रभामंडलो विश्वक्षोणिभृदाधिपत्यपदवीं नीलातपत्रोज्वलां ॥१॥ स्वस्ति श्रीविक्रमसंवत् १२८८ वर्षे लहि[लपुरवास्त व्य. लुणिगमहं. ठ. श्रीमाल. ललितादेवी[ कुक्षिसरोवरराजहं ]साय' सं. ७९ पूर्व स्तंभतीर्थमुद्राव्यापार व्या घिराजश्रीलवण[ प्रसाददेवसुत ]महारा' महातीर्थेषु [श्रीमदणहिलपुर ] श्रीभृगुपुर श्रीऋषभदेव. [ स्तंभनकपुरावतार ] श्रीपार्श्व चतुष्टयजिनद्वंद्वअंबावली रूढनिजपितामह ठ. श्रीसोमस्य निज पितृ ठ. श्रीआशाराज[ मूर्तिद्वितय ] चारुतो श्रीउज्जयंतमहातीर्थे आत्मनस्तथा स्वभार्यायाः' ठ. कान्हडपुत्र्याः ठ. [ राणुकुक्षिसंभूताया ] महं श्रीसोखुकायाः पुण्या पट्टालंकरणश्रीविजय ष्टितश्री. ऋषभदेवप्रमुखचतुर्विंशतितीर्थ समंड[पः श्रीसमेतमहा ] तीर्थावतारप्रधानप्रासादः कारितः ॥ छ ॥ चेतः किं कलिकाल सालसमहो कि मोहनो हस्यते तृष्णे कृष्णमुखासि किं कथय किं विघ्नौष मोघो भवान् ॥ ब्रूमः किं नु सखे न खेलति किमप्यस्माकमुज्जूंभितं सैन्ये' यत्किल वस्तुपालकृतिना धर्मस्य संवर्धितं ॥ १ ॥ यं विधुं बंधवः सिद्धमर्थिनः शत्र
१.बी. से..पा. 331. मस भनीन्स. १ पांया सैन्य.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com