SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ २५३ रखारना चाहमानना लेखो:-नं. १९ अक्षरान्तरं १ ओं' ॥ संवत् १२२१ श्रीजावौलिपुरीयकांचा [ग]रिगढस्योपरिप्रभुश्रीहेम सरिमवोषितगूजरपराधीश्वरपरमार्हतचौलक्य (1) २ महारा[ज पिराजश्री[ कुमारपालदेवकारिते श्रीपा[व]नाथसत्कम ल] विवेसहित श्रीकुवरविहाराभिषाने जैनचैत्ये (।) सद्विधिप्रव[ ]नाय हद्गच्छयीवा३ वींद्रश्रीदेवाचार्याणां पक्षे आचंद्रार्क समप्पिते ।। सं. १२४२ वर्षे एतद्देसा(शा) पिपचाहमानकुलतिलकमहाराजश्रीसमरसिंहदेवादेशेन भां० पासुपुत्र भा० यशो४ वीरेण स[मु]इते। श्रीमद्राजकुलादेशेन श्रीदेचार्यशिष्यै: श्रीपूर्णदेवाचार्यैः (1) सं० १२५६ वर्षे ज्येष्ठ सु० ११ श्रीपार्श्वनाथदेवे तोरणादीनां प्रतिष्ठाकार्ये कृते । मकशिख५ रे कनकमयध्वजावंडस्य ध्वजारोपणप्रतिष्ठायां कृतायां ॥ सं० १२६८ वर्षे दीपोत्सवदिने अमिनवनिष्पन्नप्रेक्षामध्यमंडपे श्रीपूर्णदेवसूरिशिष्य श्रीराम६ चंद्राचार्य सुवर्णमयकलसारोपणप्रतिष्ठा कृतौ ॥ सुभं भवतु ॥ छ । નં. ૨૪૧ બ મારવાડના ચાહમાનના લેખો:-નં. ૧૪ वि. सं. १२२८ भाशा सु. १३ सोम. મારવાડના ચાહમાનના કેટલાક લેખ કે. ડી. આર. ભાંડારકરે એપિગ્રાફિઆ ઇલિકા છે. ૧૧ પાને ૨૬ મેથી ૭૯ સુધીમાં પ્રસિદ્ધ કર્યા છે, તેમાંના નં. ૧૪ મા વિ. સં. ૧૨૨૮ ની સાહન છે અને તેમાં પહેલી પંક્તિમાં નીચે મુજબ કુમારપાલનો ઉલ્લેખ છે. मोसंपत १२भा () वीसा वर मागसिर सुदि १३ सोमे मीभिवडेश्वरदेवस्य। १भीकुंवरपादेव विवपराग्ये श्रीनाइल्यपुराण (1) श्री केहण: राज्ये वोरिपयके (1) राणा ... ... ... ... મા લેખમાંના શ્રી કુંવરપાલને કુમારપાલ માનેલ છે. 1 पत्५२ ५२थी. २ वि३५ छ. ३ पांये। जाबालि: ४ पाया प्रबोधित ५ वा विच વાંચો દm ૭ અહી સંધિ કરવામાં આવી નથી. ૮ અહિ પહેલે વિભાગ પુરે થાય છે. ૯ વાચા देवाचार्य. १. भलिभान विभाग रे। यायछ. ११ पांयाच १२ मांडी श्रीन्न विकास ॥ पाय छ १० पाया निष्पब १४ वा राम. १५ पायो चायः सुवर्णमयकलशा १६ वांया शुभं. रे. . . . xe. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy