________________
२०२
गुजरातना ऐतिहासिक लेख
अक्षरान्तर
पतरं पहेलं १ ओं' स्वस्ति [I] 'विकटकटटोत्तुग[:] सिखमण्डलमण्डनः [1]
मेरुखि जयापार[चाहमान... .... २ क्रमः ] [[][ तस्मिन् ] वंशे समुत्पन्नः प्रकटपराक्रमाकान्त दिमण्डल
[ओ नेकसमरसंघट्टरिपु [ गजघटा - ३ [ टो] पविघटनदोईण्डः .... .... [ जि] तसकलारातिपक्षो (क्षः)
श्रीमहेश्वरदामो नाम राजा [ बभूव ] [1] [ तस्य ] ५ [ सुतः ] प्रकटिताशेषभूमण्डलमतापो विक्रमैकरसैः अनकेनरपतिशतमकुटतट
घटितम [णि]५ [नि ]करनिका[ मम ]ल्लसितो [] घोतितचरणकमलयुगलः श्रीमी
मदामः [1] तस्यात्मजोनेकसामन्त६ [किरीट ] कोटिघृष्टचरणारविन्दो (न्दः) प्रसाधिताशेष भूमण्डलः श्रीमत
इबडः [1] तस्य सुतः(तो) विगतधन ७ [ गगन ] शशिकर( [क] र)निकरावदातया कीर्योन्मादितसकलजग [त् ]
त्रय (:) आनत महीपालमौलिमार्जि ] ८ [त] चरणकमलयुगलः परममाहेश्वरः श्रीहरदामः [1] तस्य प्रियानगी
प्रसाषिताशेषविपक्ष९ मण्डल[ ओदारश्रीः ] शशिकरनिर्मलयशौघधवलित्तसकल भुवनः श्रीमद्
धूमटदेवः [1] तस्य [सु]१० तः समस्तसद्गुणाधारभूतः परममाहेश्वरः समधिगतपञ्चमहाशब्दः (ब्दो)
महासामन्ताधि ११ पतिः श्रीमद्भर्तृपडदः सर्वानेवागामिनृपतिमहत्तरवासावकादीन्समनुनोप
यत्य [स्तु वः] १२ संविदितं श्रीभृगुकच्छावस्थितैर्यथास्माभिः (मिर् )मातापित्र(य) ओरा
त्मनग्ध पुण्ययशोभृइ(भि )वृद्धये [ सौज्ञ] १३ पदें वास्तव्य अध्वर्युमाध्यन्दिन कौण्डिन्यसगोत्रवाजसनेयसनमचारिणे
ब्रामण भट्ट
१ विक३२ छ, २७ अनु१५ उपाय। रसोनेक. ४ वांया भतवद्दुः ५ पाया आत्मजः यस वयात नथा. ७ वांय। यशोघ. ८ पांया वासापकादीन.. पाहत छ. १० वांया वास्तव्याध्वर्यु.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com