SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ २०२ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरं पहेलं १ ओं' स्वस्ति [I] 'विकटकटटोत्तुग[:] सिखमण्डलमण्डनः [1] मेरुखि जयापार[चाहमान... .... २ क्रमः ] [[][ तस्मिन् ] वंशे समुत्पन्नः प्रकटपराक्रमाकान्त दिमण्डल [ओ नेकसमरसंघट्टरिपु [ गजघटा - ३ [ टो] पविघटनदोईण्डः .... .... [ जि] तसकलारातिपक्षो (क्षः) श्रीमहेश्वरदामो नाम राजा [ बभूव ] [1] [ तस्य ] ५ [ सुतः ] प्रकटिताशेषभूमण्डलमतापो विक्रमैकरसैः अनकेनरपतिशतमकुटतट घटितम [णि]५ [नि ]करनिका[ मम ]ल्लसितो [] घोतितचरणकमलयुगलः श्रीमी मदामः [1] तस्यात्मजोनेकसामन्त६ [किरीट ] कोटिघृष्टचरणारविन्दो (न्दः) प्रसाधिताशेष भूमण्डलः श्रीमत इबडः [1] तस्य सुतः(तो) विगतधन ७ [ गगन ] शशिकर( [क] र)निकरावदातया कीर्योन्मादितसकलजग [त् ] त्रय (:) आनत महीपालमौलिमार्जि ] ८ [त] चरणकमलयुगलः परममाहेश्वरः श्रीहरदामः [1] तस्य प्रियानगी प्रसाषिताशेषविपक्ष९ मण्डल[ ओदारश्रीः ] शशिकरनिर्मलयशौघधवलित्तसकल भुवनः श्रीमद् धूमटदेवः [1] तस्य [सु]१० तः समस्तसद्गुणाधारभूतः परममाहेश्वरः समधिगतपञ्चमहाशब्दः (ब्दो) महासामन्ताधि ११ पतिः श्रीमद्भर्तृपडदः सर्वानेवागामिनृपतिमहत्तरवासावकादीन्समनुनोप यत्य [स्तु वः] १२ संविदितं श्रीभृगुकच्छावस्थितैर्यथास्माभिः (मिर् )मातापित्र(य) ओरा त्मनग्ध पुण्ययशोभृइ(भि )वृद्धये [ सौज्ञ] १३ पदें वास्तव्य अध्वर्युमाध्यन्दिन कौण्डिन्यसगोत्रवाजसनेयसनमचारिणे ब्रामण भट्ट १ विक३२ छ, २७ अनु१५ उपाय। रसोनेक. ४ वांया भतवद्दुः ५ पाया आत्मजः यस वयात नथा. ७ वांय। यशोघ. ८ पांया वासापकादीन.. पाहत छ. १० वांया वास्तव्याध्वर्यु. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy