SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ २२६ गुजरातना ऐतिहासिक लेख पतरुं बीजें १८ सानेव राजसामन्तभोगिकविषयपतिराष्ट्रप्राममहत्तराधिकारिकादि' समाज्ञा. १९ पयत्यस्तु वो विदितमस्माभिः भरुकच्छविषयान्तर्गत गोरजांभोगे बृहन्नारि काप्रत्यासन्न२० कुमारिवडौ । एष प्रामः सोद्रङ्गः सोपरिकरः सर्वादानसंग्राह्यः सर्वदित्य विष्टिप्रातिभेदिका २१ परिहीणो भूमिच्छिद्रन्यायेने अचाटभटप्रावेश्य आचन्द्रार्कार्णवक्षितिस्थिति समकालीनः पुत्रपौ२२ त्रान्वयभोग्य डेभकवास्तव्यपाराशरसगोत्रवाजसनेयकण्वसब्रह्मचारीब्राह्मणभट्टपुत्र२३ बप्पस्वामिने बलिचरुवैश्वदेवाग्निहोत्रादिक्रियोत्सर्पणात्यं मातापित्रोरात्मनश्च पुण्याभिवृद्धये २४ उदकातिसर्गेणातिसृष्टो' यतोस्मद्वयरेन्यैर्वागामिनृपतिमोगपतिभिः प्रबल पवनप्रेरितो२५ दधिजलतरणचञ्चलं जीवलोकमभावानुगतानुसारान्विभवान्दीर्घकालस्थेयसश्च गुणा२६ नाकलय्य सामान्यभोगभूप्रदानफलेप्सुभिश्शशिकररुचिरं चिराय यशश्च चिषु मिरयमस्मदायोनु२७ मन्तव्यः पालयितव्यश्च [*] यो वाज्ञानतिमिरपटलावृतमतिराच्छिन्द्या दाच्छिद्यमानं वानुमोदेत स पञ्चभि२८ महापातकैस्संयुक्त स्यादित्युक्तञ्च भगवता वेदव्यासेन व्यासेन ॥ षष्टिं वर्ष सहस्राणि स्वर्गे मोदति भूमिदः [*] २९ आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥ विन्ध्याटवीष्वतोयासु शुष्क कोटरवासिनः [* ] कृष्णाहयो हि जाय३० न्ते भूमिदाय हरन्ति ये ॥ बहुभिर्वसुधा भुक्ता राजमिस्सगरादिमिः [[* ] यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ पूर्वदत्तां द्विजातिभ्यो यत्नाद्रक्ष युधिष्टिर [*] मही[-] महीमता[-] श्रेष्ट दानाच्छ्योनुपालनं ॥ यानीहै द. चानि पुरा नरेन्द्रनानि धर्मार्थयशस्कराणि [*] निर्मुक्तमात्यप्रतिमानि तानि को नाम साधुः पुनराददीति (त) [1] ३३ संवत्सरशतत्रये" एकषष्ट्यधिके कार्तिकबहुलपञ्चदश्यां गोकुलस्वामिवि ज्ञापनया महाबला ३४ विकृतश्रीप्रसह्यविग्रहदूतकं लिखितमिदं महासन्धिविमहाधिकरणाधिकृत शिवराजेनेति ॥ ३५ सं ३०० ६० १ कात्तिक ब १० ५॥ १ पांय। कादीन. २ पाया पयति। अस्तु वो विदितम् । अस्माभिर्. 3 44 भामर्नु नाम गोरुन होय.४ मा सोट नाभा छे. ५ पांया न्यायेनाचाट. वांया भोग्यो. ७ वाया वृद्धय. ८ वांया सृष्टः ८ या वंश्येर्, १० पाया यशश्चिची भिर, ११ वांया युक्तस्स्यादिति । उक्तच. १२ मा भने पछीन। त्रानो मनुष्टुभ वाया. वष १३४-14001, १४ वांया त्रय. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy