SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ २२५ बुद्धराज कलचुरीनां सर्सग्णिनां ताम्रपत्रो अक्षरान्तर पतरूं पहेलं १ ओं' स्वस्ति [॥*] विजयस्कन्धावारादानन्दपुरवासकाच्छरदुपगमप्रसन्न गगनतलविमलविपुले विविधपुरुषरत्नगुण२ किरणनिकरावभासिते महास[ त् ]त्वापाश्रयदुर्लके गाम्भीर्यवति स्थिस्यनु पालनपरे महोदधाविव कर[च उ३ रीणामन्वये सकलजनमनोहरया चन्द्रिकयेव कीर्त्य [ आ ]भुवनमवभासयन्ना ___ जन्मन एव पशुपतिसमाश्र४ य परः कलङ्कदोषरहितः कुलकुमुदवनलक्ष्मीविबोधनश्चन्द्रमा इव श्रीकृष्ण राजो यस्संश्रयविशे५ पलोभादिव सकलैराभिगामिकैरितरैश्च गुणैरुपेतः संपन्नप्रकृतिमण्डलो यथा___ वदात्मन्याहितशक्ति६ सिद्धिर्थेन च रुचिरैवशशोभिना नियतमस्खलितदानप्रसरेण प्रथितबलगरिम्णा वनवारणयूथ७ पेनेवाविशकं विचरता वनराजय इवावनमिता दिशो यस्य च शस्त्रमापन्नत्राणाय विग्रहः परा८ भिमानभङ्गाय शिक्षितं विनयाय विभवार्जनं प्रदानाय प्रदानं धर्माय धर्म श्रेयोवाप्तये तस्य पुत्रः ९ मि(पृथिव्यामप्रतिरथश्चतुरुदधिसलिलास्वादितयशाँ धनदवरुणेन्द्रान्तकसम प्रभावः स्वबाहुबलोपा. १० चोजितराजश्रीः प्रतापातिशयोपनतसमग्रसामन्तमण्डलः परस्परापीडितधर्मा र्थकामनिषेवी ११ प्रणतिमात्रसुपरितोषगम्भीरोन्नतहृदयः सम्यक्प्रजापालनाधिगतभूरिद्रविणविश्राणना १२ वाप्तधर्मक्रियश्चिरोत्सन्नानां नृपतिवशानां प्रतिष्ठापयिताभ्युच्छूितानामुन्मूल यिता दीनान्धकृपणसमभिलषितमनोरथाधिकनिकामफलप्रदः पूर्वापरसमुद्रान्तादिदेशस्वामी मातापितृपादा१४ नुध्यातः परममाहेश्वरः श्रीशङ्करगणः तस्य पुत्रस्तत्पादानुध्यातः सकलमही मण्डलैकतिलकः १५ सातिशयप्रथितनयविनयदयादानदाक्षदाक्षिण्यधैर्यशौर्याचशेषगुणसमन्वितः प्रब१६ लरिपुबलोद्भूतदर्पविभवप्रध्वन्सँहेतुः सेतुः स्थितीनामायतनं सिद्धेरपतिह चक्रश्चक्रध१७ र इवार्चिप्रशमनकरः प्रजानां परममाहेश्वरः श्रीबुद्धराजः ૧ છે. હુલયે મોકલેલી છાપ ઉપરથી. ૨ ચિહ્નરૂપે. ૩ ૪ ના વ્યંજન છાપમાં સ્પષ્ટ નથી, પણ તેને भीश पायी य म नथा. ४ पाया वंश. ५ या वंशनां. वां गणसू. ७.बाधा प्रसा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy