SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ अर्जुनदेवनो कांटेलानो शिलालेख १३ अस्थापि मूत्तियुगलं नपायतनपेशलं ॥ १६ अकारिकूपकोल्योः स्मिन्नरषट्टमनोहरः । घयंति घेनयो यस्य निपानें । १४ नु सुधासखं ।। १७ खेतीग्रह सुज्झंति शिशवो यत्र मज्जनात् । तदेतदत्तु कल्पांत साक्षि सामंत कीर्त्तनं ॥ १८ ख १५ नेत्रानलशीतांशुमिते विक्रमवत्सरे । ज्येष्ठे सितचतुर्थ्यां ज्ञे मूर्त्तमेतत्माविष्ठितं ॥ १९ प्रशस्तिमेतां सा १६ मंतमंत्रिगोत्रस्य पूजितः । मोक्षा कधीमतः सुनुश्चक्रे हरिहरः कविः ||२०|| मंगळं महा श्रीः ॥ १७ संवत् १३२० वर्षे ज्येष्ठे शुदि ४ बुधे । प्रतिष्ठा લેખ 2 Shree Sudharmaswami Gyanbhandar-Umara, Surat २०७ www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy