SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ २०३ वीसलदेवनो पोरबन्दरनो शिलालेख अक्षरान्त १ ओं'संवत् [१३] १५ वर्षे भादर [पद अदि ५]....घेह श्रीमदणहिल[पाट]२ काषि[ष्ठित] समस्तराजावली विराजित महाराज श्री[वी]स३ [ल] दे [व] कल्याणविजयराज्ये तत्पादपद्मोपजिविनि महा[मा]४ स्यश्रीनागडे समस्तमुद्राच्यापारान्परिपंथयत [ति] एवं का५ ले वर्तमाने श्री सुराष्ट्रमंडले [म] हं० श्री [वि-रापारा], ६ श्री [सिंहप्रभृति] पंचकुलपतिपत्तौ [वामक ?....द पुत्र ७ [श्री] जयदेवस्य [स्थितकै.... ति] यमिह श्री ८ .... .... मलिकॉसत्की समस्तप्रति.... .... ९ .... .... .... धाम .... .... .. १० द्र" पत्र?.... ... द्र ४....... राण्डके द्र ४ पद्रे ११ .... दृके द्र ४ क....पट्टके द्र ४ सकल१.... स्थित १२ .... .... रविकारं ! भूमलिकायां.... .... १३ .... .... बहुभिर्वसुधा मुक्ता राजभिः सगरादिभिः यस्य १५ यस्य यदा भूमिस्तस्य तस्य तदा फलं । मंगलं महाश्रीः ૧ રાજકોટ અને ભાવનગર મ્યુઝિયમમાંનાં રબિંગ ઉપરથી. ૨ ચિહ્નરૂપ છે. ૩ વાચા માર ४ मा शम् भूमलिका डावानेध्ये. લેખ ૭૮ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy