SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ २०० कुमारपाळनुं दानपत्र १४ रेयत्रोकतेपि विक्रमसंवत् १२०१ पौषसुदि २ शनावोह श्री १५ चांद्रापल्लीसमोवासित श्रीतषिजठा (य) कटके योगेश्वर श्री सिद्धेश्वरवैद्य (झ) ना १६ थदेव- (यो)-- पर्वणि स्नात्वा चराचरगुरुं भगवंतं भवानीपतिं समभ्य १७ य॑ संसारासारतां विचिंत्य नलिनीवलगतजलवतरलतरंपाणितव्ये १८ माकलय्यैहिकामुष्मिकयत्फलमंगीकृत्यपित्रो रात्मनश्चपुण्ययशो। १९ भिवृद्धये ब्रामणमधुसुत --देवाय-- (गंभूता) वार पतरं बीजें २० थके सम्वतसरनामेवो--(दिया) इलं १ वणशक्षेत्रे २१ भू- - (दिया) इलं १ उभयंजातभूमिहल १–लिकम(प्ल) २२ -- सीमा पर्यतासवृक्षमालाकुलासकाष्ठतृणोदकोपेता २३ स राज्यभागमोगासदंडदशापराधसघकेदाराशासने २४ नोदकपूर्वमस्माभिः प्रदत्ता । श्वस्याभूमेराघाटायथा । पूर्वतः २५ साठाकेन खेटयमान सीधुराक्षेत्र सीमा । तया राजदेवेन खे२६ त्यमान महघडीक्षेत्रे सीमा । दक्षिणतो भोजदेवेन खेटय ॥ २७ मान साव(च) राक्षेत्रेसीमा । तथाबूटाकेन खेटयमानवांदा (चांदा) क्षेत्रे सीमा पश्चिमतस्त २८ दस्य ब्रा०सूरदेवस्यागेकशासनभूम्यां सीमां । उत्तरतो जसराकैन खेट्य ॥ २९ मान नागडक्षेत्रे सीमा । तथा लासडेन खेटयमान को वा क्षेत्रे सीमा । इति ३० वतु (कु) राषा --- मिमेनाम च गम्य तन्निवासिजनपदैर्यथादीय३१ मानभारा ---- दि सर्व सर्वदाहा(ज्ञा )थ(श्रवणकित्वयैभूत्वाऽस्मै३२ ब्रा० सूरदेव --- लतव्या सामान्यं चैतत्पुणाय -- त्वा - स्मद्वंशजैर३३ न्यैरपि ---- मिरस्मत्यदत्तधर्मदायोयमनुमंतव्यः पालनीय३४ श्च । उक्तं च भगवतापरौन । षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिकः । ३५ आये त्रातानुमंताच तान्येव नरकं वसेत् ॥ १ ॥ लिखितमिद -- सनंगी ३६ कायस्थान्वय प्रसूतमहामात्यश्रीविद्यारोमसुतठ० लक्म -- - - को ३७ ऽत्र महासावि(वि)चि(वि)अहिक श्रीप्रभाकरइ ? ॥ श्रीकुमरपाल Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy