SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ सिद्धराज जयसिंहनुं दानपत्र अक्षरान्तर पतरुं पहेलं १ आ (ओं) स्वस्ति श्रीमद् विक्रमकालातीत संवत् ११८४ वर्षे २ चैत्रसुदि १५ सोम -- श्रीमदणहिल्लपट्टके महाराजाधिराज ३ श्रीमत्कर्णदेव महाराजाधिराजपरमेश्वर-- ४ -- भट्टारकप्रताप सकललक्ष्मी स्वयंव ५ रबर्बरकजिष्णु अवंतीनाथ श्रीमजयसिंहदे६ वकल्याणविजयराज्ये तत्पादपद्मोपजीविनिमहामात्यश्री ७ सांतुपे (के) श्री श्रीकरणदे समत्त (स्त) मुद्राव्यापारान् परिपंच (थ) यति स ८ त (स) चिवं काले प्रवर्तमाने ताम्रशासनमभिलिख्यते यथा ॥ ९ श्रीमचौलुक्यवंशान्वयपसूत महाराजाधिराजश्री १० मद्विजयसिंहदेवः स्वपितुरात्मनश्च परमपुण्याभिवृद्ध ११ ये संभृत तीर्थजलैः स्नात्वा देव श्री नीलकंठ पंचांग पू१२ जोपहारविधिना समभ्यर्च्य नमस्कृत्य च संसारासा १३ रतां विचिंत्य नलिनीदलगतजललवतरलतरंजी१४ वितं अभ्रपटलपायं यौवनं प्रहरद्वयहा-यास Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy