SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ १८९ भीम २ जानो किराडनो शिलालेख __ अक्षरान्तरे १ ओं' नमः शिवायः । स धूर्जटिर्जय .... येषां विज्ञया इव । यस्यैकपालि तभ्रांतिं क२ रोत्यद्यापि या( जा )ह्नवी ॥ संवत् १२३५ कार्तिक [ श्रु]दि [ १३ गुरा ] वये[ ह ] श्रीमद[ ण ]हिलपाटकापिष्ठितमहाराजाधिराज ३ परमेश्वरपरमभट्टारकरिपुवंशा( श)प्ररोह .... .... श्रीमद्भीमदेव कल्याणविजयराज्ये तत्प्रभुप्रसादावाप्तश्रीकिराटकू[ पे ] रविवि सप्रतापः हिमक[ ₹ इव ] .... रिव सुवर्णश्रिया मनोरमों अनेकसमरसंघ ५ दृवैरिकरिघटापीठदारुणकरवाल .... [श्रीउदयराज ? ] महाराजपुत्रश्रीम दनब्रह्मदेवराज्ये तस्य स ६ दाज्ञाभिधायी लब्धमहापंचशब्दादिसलिंकारो[ क] .... वर्वाधिकारस__ कल व्यापारचिंतांतरसकट[क] ७ धराधौरेयकल्प [ : [महं० श्रीतेजपाल [ स्तस्य ] सुपत्नी [ ब]-[ न ] .... ....यी राजहंसी मिव ललितपदगा श्रीमुरसुंद ८ रीमिर्व सततमनिमेषावलोकन .... .... जललवतरलतरं जीवितव्य .... चाकल्प्य [ऐ] ९ हिकाऽमुण्मिक [ फ ]लं चांगीकृ [ त्य] ... .... .... [ सोमेश्व ]रदेव. भवामूतिरा[ सी ]त् सा तुरुकर्म .... .... १० [मां ] च निरीक्ष्य तस्मिन्य[ न ]पि .... .... सकलसुरासुरमकुटमणि किरि[ र ]ण .... .... ११ संघट्टर्षितपादपद्मयु .... .... कारयित्वाऽस्मिन् दिने प्रतिष्ठिता ॥ .... .... १२ तया च चतुईस( श) हान .... .... चिंत्य स्वराजानं प्रशा( सा ) दं यां( या )चयित्वा ... १३ श्रीकिराटकूपीय .... वि दिनं दत्तविरवि(-) शोपकद्वयं ॥ १४ तथा दीपार्थ च दत्ततल .... रपि भूपालै[ : ] आचंद्राक १५ यावत् पालनीयं ॥ [ बहु ] .... .... यदा भूमी तस्य तस्य तदा फलं ॥ १६ स्वदत्ता परदत्तां वा यत्ना.... .... पालनं ॥ २ मंगलं महाश्रीः ॥ .... .... पाया शिवाय ४ पाया मनोरमः १ भावनगर जियममांना मिग G५२था २ यि ३२ . ५ वांया हंसीव ६ पांया सुंदरीव ७ वाया तां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy