SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर पहेलं पतलं १ ओं' विक्रम सम्बत् ११२० पौष शुदि १५ अोह काल इला२ वासितश्रीमद्विजायिकटके समस्तराजावलीविराजि३ तमहाराजाधिराजश्रीभीमदेवः स्वभुज्यमानघाणदा४ हारपथके समस्तराजपुरषानं जनपदांश्च बोधय ५ त्यस्तु वः संविदितं यथा अद्योत्वरोयणपर्वणि महेश्व६ रमभ्यर्च्य पित्रोरात्मनश्च पुण्ययसो मिवृद्धये मोढ ब्रा७ बणजानकाय वरणावाडापाने (मे ) पाटुसत्कक्षेत्रे । नी८ वुकसत्कक्षेत्रे च इति हलत्रयस्य हल ३ भूमी पतरूं बीजें ९ शासननोदकपूर्वमस्माभिः प्रदत्ताऽस्यांचे पूर्व १० सां (स्यां) वारअसवलिग्राममार्गः । दक्षिणस्यां प्रामपाद्रं । प११ श्चिमायां छींद्रियालामार्गः । उत्तरस्यां कशर्ववालणयोः । १२ क्षेत्रमिति चतुराघाटोपलक्षितायाः भूमेरस्याः प१३ रिपंथना केनापि न कार्या लिसि(खि)तमिदं शासनं का१४ यतुं वटेश्वरसुतकेककेन । दूतकोत्र महासां१५ घिविग्रहिकश्रीभोगादित्य इति" श्री भीमदेवा" ॥ १ यि ३१. २ वांया पुरुषान. ३ पाया अयोत्तरायण. ४ांश यशो. ५वांया भूमि या शासने ७ वांया स्यश्च ८ वदनवा पाय छे. ८ वांया केशव १० पायो यस्थ ११६५७ सिख विराभवायहाय अगर तिमाहोय. १२ वांया भीमदेवः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy