________________
चालुक्य चामुण्डराजनां ताम्रपत्रो
अक्षरान्तर
पतरूं पहेलं १ ९ स्वस्ति---भवप्रताप-- -व्यापारय कृता यस्यारव्यातनृपोत्तमांगविमल --- २ भ्यर्च्यमान - मः । श्रीवंशः चौस्किकराजवंशतिलकश्रीव्यालकांतिप्रभोः संताने
त्रिदशेन्दुतुल्य ३ महिमाश्रीमूलराजो नृपः । श्रीमान्सुन्दरलीलनामविहितः यच्चाहमानाह्वयश्रीमद्
भोजनराषि. ४ पोत्तममुताश्रीमाधवीकुक्षि-: । अव्या दयौवराज्यपदवीलाभेप्य---कवान्त -- ५ ने-गुणाकरः समभवच्चामुण्डराजः सुतः भोगत्यागसुधर्मसाधनपरलानै --श्रियः ६ श्री--- त्यैवं वरुण्यदिशर्मकपुरे तेनात्मनः श्रेयसे । श्रीमज्जैनगृहाय वेतनकृतं ७ धूपप्रदीपस्रजां । क्षेत्र दत्तभुदग्दिशिस्थितमदोसामान्यकेदारकं नागराजक्षेत्रं कदंब ८ बलीवेदारी चंद्रराजलोहकारक्षेत्रकेदारः शालिभद्रपद्तइल्लक्षेत्रे केदारः जोनल ९ ण्णग्राममार्गादक्षिणतः -रहके केदार एभिश्चतुर्भिः केदारैस्सह ॥ आघाट
स्थाता (ना) नि१० पूर्वतो -गणइज्यग्रामगामामार्गः । उत्सरतो दुर्गाबदरीतल स्थिता -
पतरूं बीजुं ११ लांगः । इ-पामक्षेत्राणि । दक्षिणतोवरुणशर्मकीयपद्रदेवताक्षेत्रमि१२ ति । दानपरलं च ॥ जिनभवनं जिनबिम्ब जिनपूजां जिनमतं च यः कुर्यात् तस्य
तस्य नरायर १३ शिवसुखफलानि करपल्लवस्थानि ॥ षष्ठिन्वर्ष सहस्राणि स्वर्गे तिष्ठति भूमिदः
आक्षेप्ताचानुमं १४ वा च तान्येव नरकं वसेत् ॥ स्वदत्तां परदत्ता वा यत्नाद्रक्षयुधिष्ठिर। महीमहीभृतां
श्रेष्ठदानाश्रेयोनुपालनं ॥ स्वदत्ता परदत्तां वा यो हरेत वसुंधरां । स विष्ठायां कृमिर्भूत्वा
पितृभिः सह मज्जति ॥ १६ विन्ध्याटवीष्वतोयासु शुष्ककोटरवासिनः । कृष्णसर्पाः प्रजायन्ते भूमि
दानापहारकाः ॥ १७ पतैसु--माशतेदशगुणे साग्रे त्रयस्त्रिंशता मार्मे मासि तमिस्रपक्षनवमी सूर्यात्मजे मुंज १८ ति । वालााह्वयलेखको लिखदिदं स्वामि स्वहाकितं यो लोप्यत्यनुशासनं
सजगतां पापं १९ पुमान् लास्यति ॥ संवत् १०३३ स- काब्दा---देवादी जजगुण न
सिद्धकान् । स्वमतं श्री च २० पितैतान् समक्षान् पंचसाक्षिणः ॥ मंगलं ॥ श्रीचामुण्डराजस्य मम मतं ॥
૧ ફેટોગ્રાફ ઉપરથી. ૨ અહી પાઠ શંકાવાળો હતો. શાસ્ત્રી દુર્ગાશંકરે ગણધર સાર્ધશતક બૃહ હરિ નામના ગ્રન્થમાં લખેલા જિનવલ્લભ સરિના ચરિત્રમાંથી તે શ્લેક અાખા લખી મોકલ્યા તે ઉપરથી शं पायी शाय।. ३ वांया मागें. ४ वांया स्वहस्तां.
લેખ ૬૬
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com