SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ १२८ गुजरातना ऐतिहासिक लेख ३३ धूपभोग्यां भुवि ॥ [३१ ॥] तत्पुत्रोत्र गते नाकमाकम्पितारिप्रेजे [1] श्रीमाहाराजसाख्य[ : ] ख्यातो राजाभवद्गुणैः ॥ [ ३२ ॥ ]अर्थिषु यथा थता[ - यस्यममिष्टताफैलाप्तिलधतो३४ षेषु [। ] वृद्धिन्निनाय परमाममोघवर्षाभिधानस्य ॥ [३३ ॥] राजाभूत पितृव्यो रिपुभवविभवोद्भूत्यभावैकहेतुलक्ष्मीवान्निन्द्रराजो गुणिजनतिकरान्तश्चमत्का३५ रकारी । रागादन्यान्व्युदयस्य प्रकटितविनया यं नृपं सेवमाना राजश्रीरेव चक्रे स[ कल ]कविजनोद्वीयतस्वभावं ॥ [ ३४ ॥ ]निर्वाणावाप्तिवानासहित हितजनो३६ पाय॑मानी सुवृत्तं वृत्तं जित्वान्यराज्ञां चरितमुदयवान्सर्वतो हिंसकेभ्यः ॥ (।) एकाकी हप्तवैरिस्खलनकृतिसहप्रातिराज्ये शशाङ्कल्लाटीयन्मण्डलं ३७ यस्तपन इव निजस्वामिदत्तं ररक्ष ॥ [ ३५ ॥ ] यस्यांगमात्र जयिनः प्रियसाहसस्य क्ष्मापालवेषफलमेव व भू[व]स्यैन्येन्मुक्तवौ वै सर्वभुवनेश्वरमादिदे बीजुं पतरुं बीजी बाजु ३८ वं नावन्दतान्यममरेष्वपि यो ममरेष्वपि यो मनस्वी[॥ ३६ ] श्रीकर्कराज इति रक्षिरातराज्यभारस्सार लस्य तनयो नयशालिसौर्यः"[1] तस्या३९ भवद्विभ[ व ]नन्दितवन्धुसार्थः प्रार्थः सदैव धनुषि प्रथमो" इशुचीनां ।। [ ३७ ॥ ] दानेन मानेन सदाज्ञयों वा सौर्येण वीर्येण च कोपि भूपः [1] एतेन साम्योस्ति ४० न वेति कीर्तिस्सकौतुका भ्राम्यति यस्य लोके । [। ३८ ] श्वे'( स्वे )च्छा गृहीतविषया न् ]दृढसङ्घभाजः प्रोद्वृत्तहप्तरशौलिकतराष्ट्रकूटौनुत्खातस्वैगनिज४१ वाहुवलेन जित्वा योमोघवर्षमचिरात्स्वपदे व्यधत ॥ [ ३९ ॥] तेनेदमनिल विद्युच्चंचलमालोक्य जीवितमसारं [1] क्षितिदानपरमपुण्य प्रवर्तितो घ १ पाया कम्पितरिपुप्रजे २ वांया महा ३ मा शलना नामनी यासुन्डी शर्व.४पांया समभीष्टं ૫ આ અક્ષર તા નકામો છે. ૬ ૫હેલાં ભુલાઈ ગયો હતો પછી તે પહેલાના અક્ષર તા ની નીચે બે नानी क्यमा समेत छ. ७ पांय लब्ध ८ पाया निन्द्रा निकराति ५i पेसा अक्षर पाया ही नज्यो छे. १० पायो गीत ११ पाया पास्य १२ वां शशङ्क १३ पांया बभूव १४ पाया सैन्यम् । मुक्त्वा १५ पांया च १९ ममरेष्वपि यो मे अक्षरे। मुखथा ये वा२ सपाया छे. १७ मा सक्ष२ रा राधारानी छे. १८ वांया शौर्यः १४ वाया बन्धु २० वांया पार्थः २१ वांस प्रथम ૨૨ પંક્તિની નીચે તા ની નીચે ચા લખ્યો છે. પહેલાં ૪ પછી ભુલથી લખેલ પણ પાછળથી છેકી નાખેલ છે ૨૩ વાંચે ન ચૅ અક્ષર પંકિત નીચે રૌ અને 1 ની વચ્ચે લખેલ છે. ૨૪ વાંચો છા ૨૫ વાંચો शोल्किक २६ पांय। कूटान् । उत्खात २७ ।तरनारे पडसा खा तरे ५५ आनी पाथा ४ नांच्या छ २८ वाया बाहुवलेन, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy