________________
कर्कराज सुवर्णवर्षनां सुरतनां ताम्रपत्रो
१२७ २४ सति सति मामासमुद्रान्तिकामासीद्धर्मपरे गुणामृतनिघौ सत्यव्रताधिष्ठिते
॥ [२१ ॥] शशधरकिरणनिकरनिभं यस्य यशस्सुरनग्राग्रसौनुस्थैः [। परिगी२५ यतेनुरक्तैविद्याधरसुन्दरीनिवहैः ॥ [ २२ ॥ ] हृष्टोन्वहं योर्थिननाय नित्यं
सर्वस्वमानन्दितवन्धुवर्गः [1] प्रादात्प्ररुष्टो हरति स्म वेगात्प्राणान्यमस्यापि
नितान्त२६ वीर्यः ॥ [ २३ ॥ ] रक्षता येन निश्शेष चतुरम्भोधिसंयुतं [1] राज्यं धर्मेण
लोकानां कृता हृष्टि ४ परा हृदि ॥ [ २४ ॥] योसौ प्रसाधित[ समुन्नत ]
सारदुग्गर्गो गांगौघसंततिनिरोध२७ विवृद्धकीर्तिरात्मीकृतोन्नतवृषाकविभूतिरुच्चैय॑क्तं ततान परमेश्वरतामिहैकः ॥
[॥ २५ ] तस्यात्मजो जगति सत्प्रथितोरुकीर्तिग्गोविन्दराज इ. २८ ति गोत्रललामभूतः [1] त्यागी पराक्रमधनः प्रकटप्रतापस्सन्तापिताहितजनो
जनवल्लभोभूत् ॥ [ २६ ॥ ] प्रिथ्वीवल्लभ इति च प्रथितं यस्या२९ परं ज[ग]ति नाम [। यश्चतुरुदधिसीमामेको वसुधां वशे चक्रे । [२७ ]
एकोप्यनेकरुपो यो ददृशे भेदवादिभिरिवात्मा [1] परवलर्जलघिमपारं ३० तरन्स्वदोभ्या रणे रिपुभिः ॥ [ २८ ॥] एको निहेतिरहं गृहीतशस्त्रा मे परे
वेहवो [1] यो नैवंविधमकरोच्चित्तं स्वमेपि किमुताजौ ॥ [ २९ ॥] राज्या
भिषेककलशैरभि३१ षिच्य दत्तां राजाधिराजपरमेश्वरतां स्वपित्रा [1] अन्यैर्महानृपतिभिवहुँ.
भिर्वस्समेत्य स्तम्भादिभिर्भुजवलादेवलुप्यमानां । [ ३० ॥ ] एकोनेकनरेन्द्र
वृन्दसहिता३२ न्यस्तान्समस्तानपि प्रोत्सा [ ता ]सिलताप्रहारविधुरां वध्वौं माहौसंयुगे[1]
लक्ष्मी [ म ] प्यचलां चकार विलसत्संञ्चामरं ग्राहिणी ॥ संसीदगुरुविप्रसज्जनसुहृर्द्ध
वांया नगाय २ पांय। बन्धु यार अक्षरे। टेले. यापासणे याप्यो छे. ४ गौ नी पडेली .नी साराम तरनारथीयार भए मास२४ गयुं लागे छे. ५ पाया कीर्तिः[1] आत्मीकृतो : कीतिः अर्ध पाहत छ? हवाथा संधियाय नहीं है क उतरती ते २खी गमेल ते ५तिनीय षां ; ની નીચે બે કાકપાની વયમાં કાર્યો છે. ની ઉપરકાકપદ રહી ગએલા અક્ષરનું ભાન કરાવે છે.
७. पांया पृथ्वी ८ वांया परबल ४ वयो बहवः १० पाया बहु ११ व मुलथा पार पाया. १२ वांया बला 13वांय। विधुरान् १४ वय। बद्धा १५ वांया महा. हा तरती १२वी गाना तथा પંકિતની નીચે ના અને હું ની વચમાં લખેલ છે. ૧૬ વાંચો સાત ૧૭ આ વિરામ યિહ નકામું ૧૮ વાયા પણ
લેખ ૫૯
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com