________________
ककराज सुवर्णवर्षनां सुरतनां ताम्रपत्रो
१२५ पतरूं पहेलु १ ओं' । श्रिय - पदं नित्यमशेषगोचरं नयप्रमाण प्रतिषिद्धदुष्पथं [1] जनस्य
भव्यत्वं समाहितात्मनो जयत्यनुमाहि जिनेन्द्रशासनं ॥ [१॥] स वो। २ व्याद्वेधसा घाम यन्नाभिकमलं कृतं [1] हरश्च यस्य कान्तेन्दुकलया कमलं
कृतं ॥ [ २ ॥] आसीद्विषतिमिरमुद्यतमण्डलामो धंस्तिन्न य३ नभिमुखो' रणसर्वरीषु [।] भूपश्शुचिबिधुरिवास्तदिगन्तकीर्तिग्गोमिन्दराज
इति राजसु राजसिङ्घः ॥ [ ३ ॥] दृष्ट्वा चमूमभि४ मुखी [.] सुभटाहासामुन्नामितं सपदि येन रणेषु नित्यं [ 1 ] दष्टाधरेण
दधता भ्रुकुटिं ललाटे खङ्गं कुलं च हृद[य]५ च निज[ ञ्च ] सत्वं । [। ४ ॥] खड्स [-] करामान्मुखतश्च शोभी मानो
मनस्तस्सममेव यस्य [1] महाहवे नाम निशम्य सद्यस्त्र६ यं रिपूणां विगलत्यकाण्डे [ ५ ॥] तस्यात्मजो जगति विश्रुतदीर्घकीरी -
तिहारिहरिविक्रमधामधारी [1] भूपा७ स्तुविष्टपनृपानुकृतिकृतज्ञः श्रीकर्कराज इति गोत्रमणिभूव । [॥६॥]
तस्य प्रभिन्नकरटच्युतदानद८ न्तिदन्तप्रहाररुचिरोल्लिखितांसपीठः [1] क्षमापः क्षितौ क्षपितशत्रुरभूतनुजस्स
द्राष्ट्रकूटकनकाद्रिरिवेन्द्रराजः ॥ [ ७ ॥] तस्योपा९ र्जितमहसस्तनयश्चतुरुदधिवलयमालिन्या [:1] भोक्ताभुवश्शतक [तु] शट्ट
शश्शीदन्तिदुर्गराजो भूत् ॥ [ ८॥] काञ्चीशकेर१० लनराधिपचोलपाण्डयश्रीमौर्यवज्रटविभेदविधानदक्षं [1] कर्णाटकं वलम
चिन्त्यमजेयमन्यै त्यति यद्भिर११ पि यस्सहसा जिगाय ॥ [९॥] अमूविभंगमगृहीतनिशातशस्त्र मश्रान्तमप्रति
हताज्ञमपतयलं [1] यो वल्लभं स्वपदि दण्ड १२ वलेनै जित्वा राजाधिराजपरमेश्वरतामवाप ॥ [१० ॥] आसेतोन्विपुलोप
लावलिलसल्लोम्ममालाजलादापालेयक१ शिक्ष३छ २ भव्यञ्च ३ शासनम् ४ वाय। द्विष ५ वाय। ध्वस्ति । वाया अभिमुखो ७ पुलं GK
नथी. ८ वांया गोविन्द ८ वांय सिंहः १० पायो शोभा ११ तेरार्ता भाभक्षरे। પંક્તિ કેતરતી વખ્ત રહી ગયા હશે તે પાછળથી પતરાને નીચેને છેકાતરેલ છે શ્રી ની ઉપરનું કા૫૯ આ સુધારાનું સૂચન કરે છે. ૧૨ વાગે મલ્લવિઝા ૧૩ જીહા મૂલીયના ચિન્હ માટે પ્રસ્તાવિક વિવેચન જુઓ. ૧૪ વાંચો અર્જવ ૧૫ વાંચો મજે. ૧૬ વચ્ચે સદરા ૧૭ બીજાં રાષ્ટ્રકૂટ દાનપત્રોમાં તે હોય છે ते न माम मौर्य छ. (सन.पी.सी.) १८ वाया बल १४ पाया प्रपदि २० वाबळेय ૨૧ અનુરવાર જેવું લાગે છે કે કારની ખાડે જ છે,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com